Ayurveda Herbs – Dravyaguna

Ayurveda Herbs – Dravyaguna

Lashuna (लशुन) – Allium sativum : Dravyaguna: Ayurveda References

LASHUNA/RASONA CLASSICAL SANSKRIT SHLOKA I भावप्रकाश निघण्टु   लशुनस्तु रसोनः स्यादुग्रगन्धो महौषधम् | अरिष्टो म्लेच्छकन्दश्च यवनेष्टो रसोनकः ||१९०|| यदामृतं वैनतेयो जहार सुरसत्तमात् | तदा ततोऽपतद् बिन्दुः स रसोनोऽभवद् भुवि ||१९१|| पञ्चभिश्च रसैर्युक्तो रसेनाम्लेन वर्जितः | तस्माद्रसोन इत्युक्तो द्रव्याणां गुणवेदिभिः ||१९२|| कटुकश्चापि मूलेषु तिक्तः पत्रेषु संस्थितः ||१९३|| नाले कषाय उद्दिष्टो नालाग्रे लवणः स्मृतः | बीजे तु […]

Lashuna (लशुन) – Allium sativum : Dravyaguna: Ayurveda References Read More »

Hareetaki (हरीतकी) – Terminalia chebula : Dravyaguna: Ayurveda References

HAREETAKI  CLASSICAL SANSKRIT SHLOKA I भावप्रकाश निघण्टु   कृत्वा पाकं मलानां च भित्वा बन्धमधो नयेत् | तच्चानुलोमनं ज्ञेयं यथा प्रोक्ता हरीतकी || (भावप्रकाश-पूर्वखण्ड-मिश्रप्रकरण – १. मिश्रवर्ग /२२३)   रसायनन्तु तज्ज्ञेयं यज्जराव्याधिनाशनम् | यथा हरीतकी दन्ती गुग्गुलुश्च शिलाजतु || (भावप्रकाश-पूर्वखण्ड-मिश्रप्रकरण – १. मिश्रवर्ग /२३७)   हरीतकी उत्पत्ति दक्षं प्रजापतिं स्वस्थमश्विनौ वाक्यमूचतुः | कुतो हरीतकी जाता तस्यास्तु

Hareetaki (हरीतकी) – Terminalia chebula : Dravyaguna: Ayurveda References Read More »