TRIPHALA GUGGULU: KNOW AYURVEDA MEDICINE : REFERENCE, INGREDIENTS, INDICATIONS

  त्रिफलागुग्गुलु CLASSICAL REFERENCE: त्रिपलं त्रिफलाचूर्णं कृष्णाचूर्ण पलोन्मितम्। गुग्गुलुं पाञ्चपलिकं क्षोदयेत्सर्वमेकतः॥ ततस्तु गुटिकां कृत्वा प्रयुञ्ज्याद्वह्न्यपेक्षया। भगन्दरं गुल्मशोथावर्शांसि च विनाशयेत्॥ (शा.म.७/८२-८३) Ingredients: Name of the drug Parts त्रिफला / हरीतकी – Terminalia chebula (Family Combretaceae) विभीतकी – Terminalia bellerica (Family Combretaceae) आमलकी – Emblica officinalis (Family Euphorbiaceae) 3 कृष्णा/पिप्पली – Piper longum (Family Piperaceae) 1 गुग्गुलु […]

TRIPHALA GUGGULU: KNOW AYURVEDA MEDICINE : REFERENCE, INGREDIENTS, INDICATIONS Read More »