MCQ: Self Assessment: Sanskrit: Sandhi: Part 1 2 Comments / By Dr. Nandeesh J / 10/06/2023 Welcome & All the best! NAME Email BATCH INSTITUTE 1. अच् + अन्तः अचन्तः अजान्तः अजन्तः अचान्तः None 2. उप + ओषति उपाषति उपेषति उपौषति उपोषति None 3. अनु + आगच्छति अनागच्छति अन्वागच्छति अनूगच्छति अनोगच्छति None 4. विकल:+ इन्द्रियः विकलान्द्रियः विकलेन्द्रियः विकलैन्द्रियः विकलोन्द्रियः None 5. तत् + टीका तट्ठीका तत्ठीका तट्टीका तठीका None 6. गृहम् + गच्छति गृहम् गच्छति गृहैर्गच्छति गृहागच्छति गृहं गच्छति None 7. एक + ऊन एकोनः एकैनः एकौनः एकेनः None 8. सत् + चित सच्चित् सछित् सच्छित् सत्चित् None 9. हित + उपदेशः हितौपदेशः हितोपदेशः हितेपदेशः हितापदेशः None 10. हिम + आलय हिमालय हिमौलय हिमलय हिमेलय None 11. अष्टौ+अंगानि अष्टालंगानि अष्टायंगानि अष्टावंगानि अष्टारंगानि None 12. अन्ते + अपि अन्तौपि अन्तापि अन्तेऽपि अन्तेपी None 13. महा + ऋषिः महार्षिः महर्षिः महेर्षिः महौर्षिः None 14. मधु + अरिः मध्यारिः मध्वारिः मध्यरिः मध्वरिः None 15. को + अपि कौऽपि कोपि कोऽपि केऽपि None 16. पितृ + आकृतिः पित्रौकृतिः पित्रोकृतिः पित्राकृतिः पित्रेकृतिः None 17. पद+अर्थः पदार्थः पदर्थः पदौर्थः पदेर्थः None 18. ने + अनम् नयनम् नेनम् नायनम् नौनम् None 19. गै + अकः गीयक: गयक: गौयक: गायक: None 20. अं+ कितः अम्कितः अण्कितः अङ्कितः अन्कितः None 21. परि + ईक्षा परीक्षाः परैक्षाः परेक्षाः परिक्षाः None 22. तथा + एव तथोव तथेव तथैव तथाव None 23. राग+आदि रागेदि रागादि रागीदि रागौदि None 24. अनु + अयः अनूयः अन्वैयः अनुवयः अन्वयः None 25. महा + ओजसः महेजसः महोजसः महाजसः महौजसः None 26. सद् + कारः सत्कारः सन्कारः सण्कारः सन्करः None 27. प्रति + एकम् प्रत्यैकम् प्रत्याकम् प्रत्येकम् प्रत्यकम् None
Nice ????
Prachi