sushrutasamhita

ebooks-esamhita-esushruta-cikitsasthana-netrabastivyapat-cikitsa

Devanagari Version काशिराजधन्वन्तरिणोपदिष्टा तच्छिष्यसुश्रुतेन विरचिता सुश्रुतसंहिता श्रीडल्हणाचार्यविरचितया निबन्धसङ्ग्रहाख्यव्याख्यया निदानस्थानस्य श्रीगयदासाचार्यविरचितया न्यायचन्द्रिकाख्यपञ्जिकाव्याख्यया च समुल्लसिता चिकित्सास्थानम् – ३६. नेत्रबस्तिव्यापच्चिकित्सितम् अथातो नेत्रबस्तिव्यापच्चिकित्सितं व्याख्यास्यामः ||१||यथोवाच भगवान् धन्वन्तरिः ||२|| नेत्रानन्तरमादिशब्दो लुप्तनिर्दिष्टो द्रष्टव्यः; तेन प्रणिधानद्रव्यशय्याव्यापदोऽपि गृह्यन्ते||१-२|| अथ नेत्रे विचलिते तथा चैव विवर्तिते |गुदे क्षतं रुजा वा स्यात्तत्र सद्यःक्षतक्रियाः ||३||अत्युत्क्षिप्तेऽवसन्ने च नेत्रे पायौ भवेद्रुजा |विधिरत्रापि पित्तघ्नः कार्यः स्नेहैश्च सेचनम् ||४||तिर्यक्प्रणिहिते नेत्रे तथा […]

ebooks-esamhita-esushruta-cikitsasthana-netrabastivyapat-cikitsa Read More »

ebooks-esamhita-esushruta-sutrasthana-doshadhatumalakshayavriddhivijnaneeya-adhyaya

Devanagari Version काशिराजधन्वन्तरिणोपदिष्टा तच्छिष्यसुश्रुतेन विरचिता सुश्रुतसंहिता श्रीडल्हणाचार्यविरचितया निबन्धसङ्ग्रहाख्यव्याख्यया निदानस्थानस्य श्रीगयदासाचार्यविरचितया न्यायचन्द्रिकाख्यपञ्जिकाव्याख्यया च समुल्लसिता सूत्रस्थानम् – १५. दोषधातुमलक्षयवृद्धिविज्ञानीयाध्यायः   अथातो दोषधातुमलक्षयवृद्धिविज्ञानीयमध्यायं व्याख्यास्यामः ||१||यथोवाच भगवान् धन्वन्तरिः ||२|| अथात इत्यादि| दोषा वातादयः, धातवो रसादय उपधातवश्च, मलाः पुरीषादयः; तेषां क्षयवृद्धिविज्ञानं यस्मिन्नस्ति स तथा| अन्ये तु ‘मलशब्दाग्रे आदिशब्दो लुप्तो द्रष्टव्यः, तेन स्तन्यार्तवगर्भादयोऽपि धातवो गृह्यन्ते’ इति वदन्ति||१-२|| दोषधातुमलमूलं हि शरीरं, तस्मादेतेषां

ebooks-esamhita-esushruta-sutrasthana-doshadhatumalakshayavriddhivijnaneeya-adhyaya Read More »