Dvigu Samaasa (द्विगु समास ) made easy: Sanskrit Grammar

द्विगुसमास

पाणिनी सूत्र: संख्यापूर्वो द्विगुः। (अष्टाध्यायी/२.१.५२)

पदच्छेदः — संख्या-पूर्वः ( प्रथमा-एकवचनम् ) , द्विगुः ( प्रथमा-एकवचनम् )

अनुवृत्तिः  — समानाधिकरणेन २.१.४९

अधिकारः — आकडारात् एका संज्ञा १.४.१ , प्राक्कडारात्समासः २.१.३ , सुप्सुपा २.१.४ , विभाषा २.१.११ , तत्पुरुषः २.१.२२

  • According to this Paniniya Sutra ‘Sankhyapurvo Dwigu’, when the antecedent of a Karmadharaya Samas is numerical and the latter is a noun, then it is called ‘Dwigu Samas’.
  • This association is often in the group sense.
  • USUALLY समस्तपद WILL BE IN नपुंसकलिंग एकवचन. (SOMETIMES स्त्रीलिंग एकवचनम्)
  • While doing the विग्रह, षष्ठि विभक्ति, बहुवचन IS USED.
  • “समाहारः” IS USED IN विग्रह.

उदाहरण/ Illustrations:

Example for समस्तपद being in नपुंसकलिंग एकवचन:
  • सप्तानां दिनानां समाहारः इति = सप्तदिनम् 
  • त्रयाणां भुवनानां समाहारः इति = त्रिभुवनम्
  • पञ्चानां पात्राणां समाहारः इति = पञ्चपात्रम्
  • पञ्चानां रात्रीणां समाहारः इति = पञ्चरात्रम्
  • चतुर्णा युगानां समाहारः इति = चतुर्युगम्
  • सप्तानां ऋषीणां समाहारः इति = सप्तर्षिः
  • सप्तानाम् अह्नां समाहारः इति = सप्ताहः
Example for समस्तपद being in स्त्रीलिंग एकवचन:
  • पञ्चानां वटानां समाहारः इति = पञ्चवटी
  • अष्टानाम् अध्यायानां समाहारः इति = अष्टाध्यायी
  • त्रयाणां लोकानां समाहारः इति = त्रिलोकी
  • सप्तानां शतानां समाहारः इति। = सप्तशती
  • शतानाम् अब्दानां समाहारः इति = शताब्दी
Other Examples:
  • त्रयाणाम् दोषाणाम् समाहारः इति = त्रिदोषम्
  • त्रयाणाम् मलानाम् समाहारः इति = त्रिमलम्
  • त्रयाणाम् फलानाम् समाहारः इति = त्रिफला
  • पंचानाम् महाभूतानम् समाहारः इति = पंचमहाभूतम्
  • षण्णानाम् अंगानाम् समाहारः इति =  षडंगम्
  • सप्तानाम् धातूनाम् समाहारः इति = सप्तधातुम्
  • दशानां मूलानां समाहारः इति = दशमू

 

dvigusamāsa

pāṇinī sūtra: saṃkhyāpūrvo dviguḥ| (aṣṭādhyāyī/2.1.52)

padacchedaḥ — saṃkhyā-pūrvaḥ ( prathamā-ekavacanam ) , dviguḥ ( prathamā-ekavacanam )

anuvṛttiḥ  — samānādhikaraṇena 2.1.49

adhikāraḥ — ākaḍārāt ekā saṃjñā 1.4.1 , prākkaḍārātsamāsaḥ 2.1.3 , supsupā 2.1.4 , vibhāṣā 2.1.11 , tatpuruṣaḥ 2.1.22

•       According to this Paniniya Sutra ‘Sankhyapurvo Dwigu’, when the antecedent of a Karmadharaya Samas is numerical and the latter is a noun, then it is called ‘Dwigu Samas’.
•       This association is often in the group sense.
•       Usually samastapada will be in napuṃsakaliṃga ekavacana. (Ssometimes strīliṃga ekavacanam)
•       While doing the vigraha, ṣaṣṭhi vibhakti, bahuvacana is used.
•       “samāhāraḥ” is used in vigraha.

Udaharana/Illustrations:

Example for samastapada being in napuṃsakaliṃga ekavacana:
•       saptānāṃ dinānāṃ samāhāraḥ iti = saptadinam 
•       trayāṇāṃ bhuvanānāṃ samāhāraḥ iti = tribhuvanam
•       pañcānāṃ pātrāṇāṃ samāhāraḥ iti = pañcapātram
•       pañcānāṃ rātrīṇāṃ samāhāraḥ iti = pañcarātram
•       caturṇā yugānāṃ samāhāraḥ iti = caturyugam
•       saptānāṃ ṛṣīṇāṃ samāhāraḥ iti = saptarṣiḥ
•       saptānām ahnāṃ samāhāraḥ iti = saptāhaḥ
Example for samastapada being in strīliṃga ekavacana:
•       pañcānāṃ vaṭānāṃ samāhāraḥ iti = pañcavaṭī
•       aṣṭānām adhyāyānāṃ samāhāraḥ iti = aṣṭādhyāyī
•       trayāṇāṃ lokānāṃ samāhāraḥ iti = trilokī
•       saptānāṃ śatānāṃ samāhāraḥ iti| = saptaśatī
•       śatānām abdānāṃ samāhāraḥ iti = śatābdī
Other Examples:
•       trayāṇām doṣāṇām samāhāraḥ iti = tridoṣam
•       trayāṇām malānām samāhāraḥ iti = trimalam
•       trayāṇām phalānām samāhāraḥ iti = triphalā
•       paṃcānām mahābhūtānam samāhāraḥ iti = paṃcamahābhūtam
•       ṣaṇṇānām aṃgānām samāhāraḥ iti =  ṣaḍaṃgam
•       saptānām dhātūnām samāhāraḥ iti = saptadhātum
•       daśānāṃ mūlānāṃ samāhāraḥ iti = daśamūlam

Leave a Comment

Your email address will not be published. Required fields are marked *