2.
"अर्शःशोफोदरघ्नं तु सक्षारं" is attributed to
3.
त्रिसूत्र doesn't include …..
4.
Among एकोनविंशतिफलिनी, ………..are used for विरेचन
6.
Total शारीरिकदोष ……………
7.
प्रतानैः…………... स्मृताः
8.
"हिताहितं सुखं दुःखमायुस्तस्य ………….|मानं च तच्च यत्रोक्तमायुर्वेदः स उच्यते||
9.
"शरीरेन्द्रियसत्त्वात्मसंयोग" is referred to …….
10.
"लवणं मूत्रं" is attributed to
11.
"समधुरं किञ्चिद्दोषघ्नं क्रिमिकुष्ठनुत्" is attributed to
12.
Total मूत्र explained in दीर्घञ्जीवितीयोऽध्यायः
13.
Name of the 1st चतुष्क of चरकसंहिता-सूत्रस्थान
14.
"यत्राश्रिताः कर्मगुणाः कारणं समवायि यत्| तद्……."
15.
प्रयत्नादि ……... चेष्टितमुच्यते|
16.
सूक्ष्मगुण is attributed to
17.
Following is a प्रयोज्यांग of पार्थिवद्रव्य
18.
Total फलिनी explained in दीर्घञ्जीवितीयोऽध्यायः
19.
"सर्वप्राणभृतां सात्म्यं शमनं शोधनं तथा|" is attributed to
20.
Among षोडशमूलिनी, ………..are used for वमन
21.
"……..अपि विषं तीक्ष्णमुत्तमं भेषजं भवेत्| "
22.
व्याधि आश्रय are …… in number
23.
"सोऽनन्तपारं त्रिस्कन्धमायुर्वेदं महामतिः| ", here त्रिस्कन्ध doesn't include
25.
Among षोडशमूलिनी, ………..are used for शीर्षविरेचन
26.
"पित्ताविरोधि" is attributed to
27.
"पथ्यं दोषान्निहन्ति च" is attributed to
30.
"अथ" refers to……………….
31.
Not among षड्शिष्य of महर्षि आत्रेय
32.
"प्रवृत्तिरुभयस्य तु|" is told in respect to
33.
"तिक्तकटुकं कुष्ठव्रणविषापहम्" is attributed to
34.
Identify the पर्याय of आयु
35.
"आनूपं स्थलजं चैव क्लीतकं द्विविधं स्मृतम्|", Here, आचार्य चक्रपाणि mentions क्लीतक as
36.
सत्त्वमात्मा शरीरं च त्रयमेतत् ………वत्| लोकस्तिष्ठति संयोगात्तत्र सर्वं प्रतिष्ठितम्||
37.
"सत्त्वभूतगुणेन्द्रियैः" is told in respect to
38.
त्वक् is the useful part of .................
39.
"तुल्यार्थता हि ……..."
40.
"ऽपृथग्भावो भूम्यादीनां गुणैर्मतः|" is told in respect to
41.
"नित्यो द्रष्टा" is told in respect to
42.
विशदगुण is attributed to
43.
"समवायी तु निश्चेष्टः कारणं ……….."
44.
"सतिक्तं श्वासकासघ्नमर्शोघ्नं" is attributed to
45.
"…………………. वीक्ष्य स ज्ञेयो भिषगुत्तमः|"
46.
"धर्मार्थकाममोक्षाणाम्………... मूलमुत्तमम्|"
47.
Among षोडशमूलिनी, ………..are used for विरेचन
48.
Name of the 1st अध्याय of चरकसंहिता-सूत्रस्थान
49.
हेतुसंग्रह are ……. In number
50.
Following is not a प्रयोज्यांग of औद्भिदद्रव्य
51.
Identify the odd one out
52.
पुष्पैः……………….. फलैरपि
53.
Total महास्नेह explained in दीर्घञ्जीवितीयोऽध्यायः
54.
Total मूलिनी explained in दीर्घञ्जीवितीयोऽध्यायः
55.
"क्षीरम्……... विज्ञेयं वमने सविरेचने|"
56.
Total लवण explained in दीर्घञ्जीवितीयोऽध्यायः
57.
"बुद्धेर्विशेषस्तत्रासीन्नोपदेशान्तरं मुनेः|तन्त्रस्य कर्ता प्रथमम्……. यतोऽभवत्||"
58.
Following is a प्रयोज्यांग of जांगमद्रव्य
59.
पिच्छिलगुण is attributed to
60.
"शोधनार्थाश्च …….. वृक्षाः" Complete as per दीर्घञ्जीवितीयोऽध्यायः
61.
Total मानसिकदोष ……………
62.
खरगुण is attributed to
63.
"अपस्मारोन्मादग्रहविनाशनम्" is attributed to
65.
Order of "तज्ज्ञात्वा तन्त्रोक्तं विधिमास्थिताः| " according to आचार्यचरक
66.
"संयोगे च विभागे च कारणं द्रव्यमाश्रितम्| "