1.
"शोधनार्थाश्च …….. वृक्षाः" Complete as per दीर्घञ्जीवितीयोऽध्यायः
2.
"यत्राश्रिताः कर्मगुणाः कारणं समवायि यत्| तद्……."
3.
खरगुण is attributed to
5.
"तिक्तकटुकं कुष्ठव्रणविषापहम्" is attributed to
6.
प्रतानैः…………... स्मृताः
7.
पुष्पैः……………….. फलैरपि
10.
Total मानसिकदोष ……………
11.
Total मूत्र explained in दीर्घञ्जीवितीयोऽध्यायः
12.
Not among षड्शिष्य of महर्षि आत्रेय
14.
हेतुसंग्रह are ……. In number
15.
Identify the odd one out
16.
Among षोडशमूलिनी, ………..are used for विरेचन
17.
"तुल्यार्थता हि ……..."
18.
"समधुरं किञ्चिद्दोषघ्नं क्रिमिकुष्ठनुत्" is attributed to
20.
पिच्छिलगुण is attributed to
21.
सत्त्वमात्मा शरीरं च त्रयमेतत् ………वत्| लोकस्तिष्ठति संयोगात्तत्र सर्वं प्रतिष्ठितम्||
22.
"धर्मार्थकाममोक्षाणाम्………... मूलमुत्तमम्|"
23.
"आनूपं स्थलजं चैव क्लीतकं द्विविधं स्मृतम्|", Here, आचार्य चक्रपाणि mentions क्लीतक as
24.
Name of the 1st अध्याय of चरकसंहिता-सूत्रस्थान
26.
"…………………. वीक्ष्य स ज्ञेयो भिषगुत्तमः|"
27.
"समवायी तु निश्चेष्टः कारणं ……….."
28.
"संयोगे च विभागे च कारणं द्रव्यमाश्रितम्| "
29.
"लवणं मूत्रं" is attributed to
30.
त्वक् is the useful part of .................
31.
Among एकोनविंशतिफलिनी, ………..are used for विरेचन
32.
Order of "तज्ज्ञात्वा तन्त्रोक्तं विधिमास्थिताः| " according to आचार्यचरक
33.
"क्षीरम्……... विज्ञेयं वमने सविरेचने|"
34.
"अपस्मारोन्मादग्रहविनाशनम्" is attributed to
35.
"पित्ताविरोधि" is attributed to
36.
"ऽपृथग्भावो भूम्यादीनां गुणैर्मतः|" is told in respect to
37.
"अथ" refers to……………….
38.
विशदगुण is attributed to
39.
Identify the पर्याय of आयु
40.
प्रयत्नादि ……... चेष्टितमुच्यते|
41.
"शरीरेन्द्रियसत्त्वात्मसंयोग" is referred to …….
42.
Name of the 1st चतुष्क of चरकसंहिता-सूत्रस्थान
43.
"पथ्यं दोषान्निहन्ति च" is attributed to
44.
"सर्वप्राणभृतां सात्म्यं शमनं शोधनं तथा|" is attributed to
45.
Following is not a प्रयोज्यांग of औद्भिदद्रव्य
46.
Total शारीरिकदोष ……………
47.
"बुद्धेर्विशेषस्तत्रासीन्नोपदेशान्तरं मुनेः|तन्त्रस्य कर्ता प्रथमम्……. यतोऽभवत्||"
48.
Following is a प्रयोज्यांग of जांगमद्रव्य
49.
"अर्शःशोफोदरघ्नं तु सक्षारं" is attributed to
50.
"नित्यो द्रष्टा" is told in respect to
51.
Total लवण explained in दीर्घञ्जीवितीयोऽध्यायः
52.
त्रिसूत्र doesn't include …..
53.
Among षोडशमूलिनी, ………..are used for शीर्षविरेचन
54.
"हिताहितं सुखं दुःखमायुस्तस्य ………….|मानं च तच्च यत्रोक्तमायुर्वेदः स उच्यते||
55.
Among षोडशमूलिनी, ………..are used for वमन
56.
"सतिक्तं श्वासकासघ्नमर्शोघ्नं" is attributed to
57.
Total महास्नेह explained in दीर्घञ्जीवितीयोऽध्यायः
58.
व्याधि आश्रय are …… in number
59.
Total मूलिनी explained in दीर्घञ्जीवितीयोऽध्यायः
60.
"सोऽनन्तपारं त्रिस्कन्धमायुर्वेदं महामतिः| ", here त्रिस्कन्ध doesn't include
61.
Total फलिनी explained in दीर्घञ्जीवितीयोऽध्यायः
62.
Following is a प्रयोज्यांग of पार्थिवद्रव्य
63.
"प्रवृत्तिरुभयस्य तु|" is told in respect to
64.
"सत्त्वभूतगुणेन्द्रियैः" is told in respect to
65.
"……..अपि विषं तीक्ष्णमुत्तमं भेषजं भवेत्| "
66.
सूक्ष्मगुण is attributed to