Vaadamarga

Welcome to your MCQ-Quiz Section!
It is the time to unleash your ability to solve tricky MCQs based on your study.
Topic: Vaadamarga
All the best!

"पञ्चेन्द्रियाण्यत्र षडिन्द्रियाण्यन्यत्र तन्त्रे" IS AN EXAMPLE FOR ……. सिद्धान्त

"संशोधनसाध्योऽयं व्याधिः" is an example for …………..

Following is not a part of वाक्यप्रशंसा

"…………….. नाम तद्यदात्मना चेन्द्रियैश्च स्वयमुपलभ्यते"

"अनिश्चय""is told in the context of …….

"सन्ति निदानानि, सन्ति व्याधयः" IS AN EXAMPLE FOR ……. सिद्धान्त

"हेतोर्दोषवचनं" IS MENTIONED IN THE CONTEXT OF ……….

"अहेतु" is of …. Types according to आचार्य चरक.

"अनुयोगस्यानुयोगः" is …………….

"यत् पूर्वं वाच्यं तत् पश्चादुच्यते" IS MENTIONED IN THE CONTEXT OF ……….

"मूर्खविदुषां बुद्धिसाम्यं" IS MENTIONED IN THE CONTEXT OF ……….

"षड्धातवो गर्भस्य" is an example for …………..

"………….. नामाप्तोपदेशो वेदादिः"

"अपृथग्भाव" IS MENTIONED IN THE CONTEXT OF ……….

"इष्वासेनाऽऽरोग्यदस्येति" is an example for ………………

"छल" is of …. Types according to आचार्य चरक.

"पुनरुक्त"वाक्यदोष is of …. Types according to आचार्य चरक.

"प्रकृतहेतौ वाच्ये यद्विकृतहेतुमाह" IS MENTIONED IN THE CONTEXT OF ……….

Total वादमार्ग as per चरकसंहिता is ….

"यस्मादयमायुर्वेदैकदेशमाह तस्माच्चिकित्सकोऽयमिति" is an example for ………….. अहेतु

"परिशठमर्थाभासमनर्थकं वाग्वस्तुमात्रमेव" IS MENTIONED IN THE CONTEXT OF ……….

"…... हि प्रतिज्ञा, ……….. स्थापना" FILL IN THE BLANKS RESPECTIVELY.

"असिद्धम्" IS RELATED TO ……………..सिद्धान्त

"निश्चय""is told in the context of …….

"यथा आदित्यः प्रकाशकस्तथा साङ्ख्यज्ञानं प्रकाशकमिति"IS MENTIONED IN THE CONTEXT OF ……….

"शब्दभेद" according to आचार्य चरक is ……..

Following is not a part of वाक्यदोष

"एकस्मिन् वक्तव्येऽपरं यदाह" IS MENTIONED IN THE CONTEXT OF ……….

"…………….. नाम परीक्षा"

"प्रतिज्ञाया हेतुदृष्टान्तोपनयनिगमनैः ……………………"

"अस्पर्शत्वाद्बुद्धिरनित्या शब्दवदिति" is an example for …………..सम अहेतु

"यद्वाक्यं वाक्यदोषयुक्तं" IS MENTIONED IN THE CONTEXT OF ……….

"तत्त्वबुभुत्सुवाद" according to आचार्य चक्रपाणि is …………………

वाद भेद according to आचार्य चरक is

"परप्रतिज्ञाया विपरीतार्थस्थापना" IS

"अस्ति प्रेत्यभावः, अस्ति मोक्ष" is an example for …….type of शब्द

"……………नामोपलब्धिकारणं"

"अन्यत्राष्टौ रसाः षडत्र" IS AN EXAMPLE FOR ……. सिद्धान्त

"संयोगे च विभागे च कारणं" IS MENTIONED IN THE CONTEXT OF ……….

"परपक्षे दोषवचनमात्रमेव" IS MENTIONED IN THE CONTEXT OF ……….

"पक्षाश्रितयोर्वचनं" IS MENTIONED IN THE CONTEXT OF ……….

"परेण सह शास्त्रपूर्वकं विगृह्य कथयति" IS MENTIONED IN THE CONTEXT OF ……….

विरुद्ध वाक्यदोष is of …. Types according to आचार्य चरक.

"पराजयप्राप्तिः" IS MENTIONED IN THE CONTEXT OF ……….

"वैधर्म्योपदिष्टे वा हेतौ साधर्म्यवचनम्" IS MENTIONED IN THE CONTEXT OF ……….

"यदर्थमारभ्यन्त आरम्भाः" IS MENTIONED IN THE CONTEXT OF ……….

"हेतुभिश्च साधयित्वा" IS RELATED TO ……………..

"एभिः ……….. यदुपलभ्यते तत् तत्त्वम्"

"भवेदिदमौषधमस्मिन् व्याधौ यौगिकमथवा नेति" is an example for ……..

"पुनरुक्त"is a part of ……. वाक्यदोष

Leave a Reply

Your email address will not be published. Required fields are marked *