Lashuna (लशुन) – Allium sativum : Dravyaguna: Ayurveda References

LASHUNA

LASHUNA/RASONA

CLASSICAL SANSKRIT SHLOKA

I भावप्रकाश निघण्टु

 
लशुनस्तु रसोनः स्यादुग्रगन्धो महौषधम् |
अरिष्टो म्लेच्छकन्दश्च यवनेष्टो रसोनकः ||१९०||
यदामृतं वैनतेयो जहार सुरसत्तमात् |
तदा ततोऽपतद् बिन्दुः स रसोनोऽभवद् भुवि ||१९१||
पञ्चभिश्च रसैर्युक्तो रसेनाम्लेन वर्जितः |
तस्माद्रसोन इत्युक्तो द्रव्याणां गुणवेदिभिः ||१९२||
कटुकश्चापि मूलेषु तिक्तः पत्रेषु संस्थितः ||१९३||
नाले कषाय उद्दिष्टो नालाग्रे लवणः स्मृतः |
बीजे तु मधुरः प्रोक्तो रसस्तद्गुणवेदिभिः ||१९४||
रसोनो बृंहणो वृष्यः स्निग्धोष्णः पाचनः सरः |
रसे पाके च कटुकस्तीक्ष्णो मधुरको मतः ||१९५||
भग्नसन्धानकृत्कण्ठ्यो गुरुः पित्तास्रवृद्धिदः |
बलवर्णकरो मेधाहितो नेत्र्यो रसायनः ||१९६||
हृद्रोगजीर्णज्वरकुक्षिशूलविबन्धगुल्मारुचिकासशोफान् |
दुर्नामकुष्ठानलसादजन्तुसमीरणश्वासकफांश्च हन्ति ||१९७||
मद्यं मांसं तथाऽम्लञ्च हितं लशुनसेविनाम् |
व्यायाममातपं रोषमतिनीरं पयो गुडम् |
रसोनमश्नन् पुरुषस्त्यजेदेतान् निरन्तरम् ||१९८||
 (भावप्रकाश-पूर्वखण्ड-मिश्रप्रकरण – २. हरीतक्यादिवर्ग)
 

II अभिधानमञ्जरी

 
लशुनोऽरिष्टः श्वेतः सितकन्दो म्लेच्छकन्दश्च |
मुखदूषणो रसोनो महौषधं दुष्टगन्धः स्यात् ||८२२||
(अभिधानमञ्जरी / शूकधान्यादिवर्ग – ५. शाकवर्ग)
 

III अमरकोश

 
लतार्कदुर्द्रुमौ तत्र हरितेऽथ महौषधम् |
लशुनं गृञ्जनारिष्टमहाकन्दरसोनकाः ||१४८||
(अमरकोश/ द्वितीयकाण्ड – १. वनौषधिवर्ग)
 

IV कैयदेवनिघण्टु

 
रसोनो लशुनोऽरिष्टो म्लेच्छगन्धो जुगुप्सितः |
उग्रगन्धो म्लेच्छकन्दो यवनेष्टो महौषधम् ||१२१९||
महाकन्दो गर्जरोऽन्यो गृञ्जनो दीर्घपत्रकः |
लशुनः कटुकः पाके रसे स्निग्धो गुरुः सरः ||१२२०||
तीक्ष्णोष्णो मधुरो वृष्यो हृद्यो बृंहणपाचनः |
पित्तास्रबलमेधाक्षिवर्णकेशस्वराग्निकृत् ||१२२१||
भग्नसन्धानकृद् हन्यात् कफवातारुचिकृमीन् |
हिक्काकासज्वरश्वासकुष्ठमेहामपीनसान् ||१२२२||
श्वित्रार्शोगुल्महृद्रोगशूलशोफान् रसायनम् |१२२३|
 (कैयदेवनिघण्टु – १. ओषधिवर्ग)
 

V धन्वन्तरिनिघण्टु

 
रसोनो लशुनोऽरिष्टो म्लेच्छकन्दो महौषधम् |
महाकन्दो रसोनोऽन्यो गृञ्जनो दीर्घपत्रकः ||६५||
रसोन उष्णः कटुपिच्छिलश्च स्निग्धो गुरुः स्वादुरसोऽतिबल्यः |
वृष्यश्च मेधास्वरवर्णचक्षुर्भग्नास्थिसन्धानकरः सुतीक्ष्णः ||६६||
हृद्रोगजीर्णज्वरकुक्षिशूलविबन्धगुल्मारुचिकृच्छ्रशोफान् |
दुर्नामकुष्ठानिलसादजन्तु कफामयान्हन्ति महारसोनः ||६७||
 (धन्वन्तरिनिघण्टु – ४. करवीरादिवर्ग)
 

VI निघण्टुशेष

 
रसोने लशुनो म्लेच्छकन्दोऽरिष्टो महौषधम् ||३३८||
महाकन्दः .. .. .. |३३९|
 (निघण्टुशेष – ४. शाककाण्ड )
 

VII पर्यायरत्नमाला

 
लशुनस्तु रसोनोऽन्यो ||६३५||
बृहत्पत्रस्तु गृञ्जनः ||६३६||
 (पर्यायरत्नमाला)
 

VIII मदनपालनिघण्टु

लशुनः स्यादुग्रगन्धी यवनेष्टो रसोनकः |
गृञ्जनोऽन्यो महाकन्दो जर्जरो दीर्घपत्रकः ||७४||
लशुनो बृंहणो वृष्यः स्निग्धोष्णः पाचनः सरः |
भग्नसन्धानकृत्केश्यो गुरुः पित्तास्रबुद्धिदः ||७५||
रसायनं कफश्वासकासगुल्मज्वरारुचीः |
हन्ति शोथप्रमेहार्शः कुष्ठशूलानिलक्रिमीन् |
तत्पत्रं मधुरं क्षारं नालो मधुरपित्तलः ||७६||
(मदनपालनिघण्टु/ मदनपालनिघण्टु – ७. शाकवर्ग)
 

IX माधवद्रव्यगुण

 
तीक्ष्णोष्णो लशुनः कन्दे कटुपाकरसः सरः ||३७||
हृद्यः केश्यो गुरुर्वृष्यः स्निग्धो दीपनरोचनः |
भग्नसन्धानकृद् बल्यो रक्तपित्तप्रदूषणः ||३८||
किलासगुल्मकुष्ठार्शोमेहकृमिकफानिलान् |
सहिध्मापीनसश्वासकासान् हन्ति रसायनः ||३९||
 (माधवद्रव्यगुण – १. विविधौषधिवर्ग )
 

X राजनिघण्टु

 
रसोनो लशुनोऽरिष्टो म्लेच्छकन्दो महौषधम् |
भूतघ्नश्चोग्रगन्धश्च लशुनः शीतमर्दकः ||४९||
 
रसोनगुण
रसोनोऽम्लरसोनः स्याद्गुरूष्णः कफवातनुत् |
अरुचिकृमिहृद्रोगशोफघ्नश्च रसायनः ||५०||
रसोन उष्णः कटुपिच्छिलश्च स्निग्धो गुरुः स्वादुरसोऽतिबल्यः |
वृष्यश्च मेधास्वरवर्णचक्षुभग्नास्थिसन्धानकरः सुतीक्ष्णः ||५१||
 
रसोनविशेष
रसोनोऽन्यो महाकन्दो गृञ्जनो दीर्घपत्रकः |
पृथुपत्रः स्थूलकन्दो यवनेष्टो बले हितः ||५२||
गृञ्जनस्य मधुरं कटु कन्दं नालमप्युपदिशन्ति कषायम् |
पत्रसञ्चयमुशन्ति च तिक्तं सूरयो लवणमस्थि वदन्ति ||५३||
 
महारसोन
हृद्रोगजीर्णज्वरकुक्षिशूलविबन्धगुल्मारुचिकृच्छ्रशोफान् |
दुर्नामकुष्ठानिलसादजन्तुकफामयान् हन्ति महारसोनः ||५४||
 (राजनिघण्टु – ७. मूलकादिवर्ग)
 

XI राजवल्लभनिघण्टु

 
लशुनः क्षारमधुरः कण्ठ्यो वृष्यो गुरुः सरः |
भग्नसन्धानकृद्बल्यो रक्तपित्तप्रदूषणः ||४४९||
 (राजवल्लभनिघण्टु – ३. माध्याह्निकपरिच्छेद)
 

XII शब्दचन्द्रिका

 
लतार्कदुर्द्रुमौ तत्र हरितेऽथ महौषधम् ||२७०||
लशुनं गृञ्जनारिष्ट महाकन्दरसोनकाः |
शोणहो रसुनश्चापि पर्यायः परिकीर्तितः ||२७१||
(शब्दचन्द्रिका – १. वृक्षादिवर्ग)
 

XIII सरस्वतीनिघण्टु

 
रसोनो लशुनोऽरिष्टो म्लेच्छकन्दो महौषधम् ||५७||
आशुरं पुटकोषं च शुक्लकं च रसोनकम् |५८|
(सरस्वतीनिघण्टु – ५. चन्दनादिवर्ग)
 

XIV सोढलनिघण्टु

 
रसोनकन्दस्तीक्ष्णोष्णः कटुपाकरसः सरः |
हृद्यः केश्यो गुरुर्वृष्यः स्निग्धो दीपनरोचनः ||४१५||
भग्नसन्धानकृद्बल्यः स्वर्यः पित्तास्रवर्णकृत् |
किलासकुष्ठगुल्मार्शोमेहकृमिकफानिलान् ||४१६||
सहिध्मापीनसश्वासकासान् हन्ति रसायनम् |
मेध्यः शूलापहः प्रोक्तो जीर्णज्वरविबन्धहृत् ||४१७||
तत्पत्रं क्षारमधुरं मेध्यं मधुरपिच्छिलम् |
पाण्डूदरोरःक्षतशोफतृष्णापानात्ययच्छर्दिविषव्रणेषु |
पैत्ते विकारेऽक्षिगदेऽतिसारे क्षामे शरीरे च स वर्जनीयः ||४१८||
पित्तरक्तविनिर्मुक्तसमस्तावरणावृते |
शुद्धे वा विद्यते वायौ न द्रव्यं लशुनात्परम् ||४१९||
(सोढलनिघण्टु/ गुणसङ्ग्रह (द्वितीय भाग) – ४. करवीरादिवर्ग)
 
 
 

I bhāvaprakāśa nighaṇṭu

 
laśunastu rasonaḥ syādugragandho mahauṣadham |
ariṣṭo mlecchakandaśca yavaneṣṭo rasonakaḥ ||190||
yadāmṛtaṃ vainateyo jahāra surasattamāt |
tadā tato’patad binduḥ sa rasono’bhavad bhuvi ||191||
pañcabhiśca rasairyukto rasenāmlena varjitaḥ |
tasmādrasona ityukto dravyāṇāṃ guṇavedibhiḥ ||192||
kaṭukaścāpi mūleṣu tiktaḥ patreṣu saṃsthitaḥ ||193||
nāle kaṣāya uddiṣṭo nālāgre lavaṇaḥ smṛtaḥ |
bīje tu madhuraḥ prokto rasastadguṇavedibhiḥ ||194||
rasono bṛṃhaṇo vṛṣyaḥ snigdhoṣṇaḥ pācanaḥ saraḥ |
rase pāke ca kaṭukastīkṣṇo madhurako mataḥ ||195||
bhagnasandhānakṛtkaṇṭhyo guruḥ pittāsravṛddhidaḥ |
balavarṇakaro medhāhito netryo rasāyanaḥ ||196||
hṛdrogajīrṇajvarakukṣiśūlavibandhagulmārucikāsaśophān |
durnāmakuṣṭhānalasādajantusamīraṇaśvāsakaphāṃśca hanti ||197||
madyaṃ māṃsaṃ tathā’mlañca hitaṃ laśunasevinām |
vyāyāmamātapaṃ roṣamatinīraṃ payo guḍam |
rasonamaśnan puruṣastyajedetān nirantaram ||198||
 (bhāvaprakāśa-pūrvakhaṇḍa-miśraprakaraṇa – 2. harītakyādivarga)
 

II abhidhānamañjarī

 
laśuno’riṣṭaḥ śvetaḥ sitakando mlecchakandaśca |
mukhadūṣaṇo rasono mahauṣadhaṃ duṣṭagandhaḥ syāt ||822||
(abhidhānamañjarī / śūkadhānyādivarga – 5. śākavarga)
 

III amarakośa

 
latārkadurdrumau tatra harite’tha mahauṣadham |
laśunaṃ gṛñjanāriṣṭamahākandarasonakāḥ ||148||
(amarakośa/ dvitīyakāṇḍa – 1. vanauṣadhivarga)
 

IV kaiyadevanighaṇṭu

 
rasono laśuno’riṣṭo mlecchagandho jugupsitaḥ |
ugragandho mlecchakando yavaneṣṭo mahauṣadham ||1219||
mahākando garjaro’nyo gṛñjano dīrghapatrakaḥ |
laśunaḥ kaṭukaḥ pāke rase snigdho guruḥ saraḥ ||1220||
tīkṣṇoṣṇo madhuro vṛṣyo hṛdyo bṛṃhaṇapācanaḥ |
pittāsrabalamedhākṣivarṇakeśasvarāgnikṛt ||1221||
bhagnasandhānakṛd hanyāt kaphavātārucikṛmīn |
hikkākāsajvaraśvāsakuṣṭhamehāmapīnasān ||1222||
śvitrārśogulmahṛdrogaśūlaśophān rasāyanam |1223|
 (kaiyadevanighaṇṭu – 1. oṣadhivarga)
 

V dhanvantarinighaṇṭu

 
rasono laśuno’riṣṭo mlecchakando mahauṣadham |
mahākando rasono’nyo gṛñjano dīrghapatrakaḥ ||65||
rasona uṣṇaḥ kaṭupicchilaśca snigdho guruḥ svāduraso’tibalyaḥ |
vṛṣyaśca medhāsvaravarṇacakṣurbhagnāsthisandhānakaraḥ sutīkṣṇaḥ ||66||
hṛdrogajīrṇajvarakukṣiśūlavibandhagulmārucikṛcchraśophān |
durnāmakuṣṭhānilasādajantu kaphāmayānhanti mahārasonaḥ ||67||
 (dhanvantarinighaṇṭu – 4. karavīrādivarga)
 

VI nighaṇṭuśeṣa

 
rasone laśuno mlecchakando’riṣṭo mahauṣadham ||338||
mahākandaḥ .. .. .. |339|
 (nighaṇṭuśeṣa – 4. śākakāṇḍa )
 

VII paryāyaratnamālā

 
laśunastu rasono’nyo ||635||
bṛhatpatrastu gṛñjanaḥ ||636||
 (paryāyaratnamālā)
 

VIII madanapālanighaṇṭu

 
laśunaḥ syādugragandhī yavaneṣṭo rasonakaḥ |
gṛñjano’nyo mahākando jarjaro dīrghapatrakaḥ ||74||
laśuno bṛṃhaṇo vṛṣyaḥ snigdhoṣṇaḥ pācanaḥ saraḥ |
bhagnasandhānakṛtkeśyo guruḥ pittāsrabuddhidaḥ ||75||
rasāyanaṃ kaphaśvāsakāsagulmajvarārucīḥ |
hanti śothapramehārśaḥ kuṣṭhaśūlānilakrimīn |
tatpatraṃ madhuraṃ kṣāraṃ nālo madhurapittalaḥ ||76||
(madanapālanighaṇṭu/ madanapālanighaṇṭu – 7. śākavarga)
 

IX mādhavadravyaguṇa

 
tīkṣṇoṣṇo laśunaḥ kande kaṭupākarasaḥ saraḥ ||37||
hṛdyaḥ keśyo gururvṛṣyaḥ snigdho dīpanarocanaḥ |
bhagnasandhānakṛd balyo raktapittapradūṣaṇaḥ ||38||
kilāsagulmakuṣṭhārśomehakṛmikaphānilān |
sahidhmāpīnasaśvāsakāsān hanti rasāyanaḥ ||39||
 (mādhavadravyaguṇa – 1. vividhauṣadhivarga )
 

X rājanighaṇṭu

 
rasono laśuno’riṣṭo mlecchakando mahauṣadham |
bhūtaghnaścogragandhaśca laśunaḥ śītamardakaḥ ||49||
 
rasonaguṇa
rasono’mlarasonaḥ syādgurūṣṇaḥ kaphavātanut |
arucikṛmihṛdrogaśophaghnaśca rasāyanaḥ ||50||
rasona uṣṇaḥ kaṭupicchilaśca snigdho guruḥ svāduraso’tibalyaḥ |
vṛṣyaśca medhāsvaravarṇacakṣubhagnāsthisandhānakaraḥ sutīkṣṇaḥ ||51||
 
rasonaviśeṣa
rasono’nyo mahākando gṛñjano dīrghapatrakaḥ |
pṛthupatraḥ sthūlakando yavaneṣṭo bale hitaḥ ||52||
gṛñjanasya madhuraṃ kaṭu kandaṃ nālamapyupadiśanti kaṣāyam |
patrasañcayamuśanti ca tiktaṃ sūrayo lavaṇamasthi vadanti ||53||
 
mahārasona
hṛdrogajīrṇajvarakukṣiśūlavibandhagulmārucikṛcchraśophān |
durnāmakuṣṭhānilasādajantukaphāmayān hanti mahārasonaḥ ||54||
 (rājanighaṇṭu – 7. mūlakādivarga)
 

XI rājavallabhanighaṇṭu

 
laśunaḥ kṣāramadhuraḥ kaṇṭhyo vṛṣyo guruḥ saraḥ |
bhagnasandhānakṛdbalyo raktapittapradūṣaṇaḥ ||449||
 (rājavallabhanighaṇṭu – 3. mādhyāhnikapariccheda)
 

XII śabdacandrikā

 
latārkadurdrumau tatra harite’tha mahauṣadham ||270||
laśunaṃ gṛñjanāriṣṭa mahākandarasonakāḥ |
śoṇaho rasunaścāpi paryāyaḥ parikīrtitaḥ ||271||
(śabdacandrikā – 1. vṛkṣādivarga)
 

XIII sarasvatīnighaṇṭu

 
rasono laśuno’riṣṭo mlecchakando mahauṣadham ||57||
āśuraṃ puṭakoṣaṃ ca śuklakaṃ ca rasonakam |58|
(sarasvatīnighaṇṭu – 5. candanādivarga)
 

XIV soḍhalanighaṇṭu

 
rasonakandastīkṣṇoṣṇaḥ kaṭupākarasaḥ saraḥ |
hṛdyaḥ keśyo gururvṛṣyaḥ snigdho dīpanarocanaḥ ||415||
bhagnasandhānakṛdbalyaḥ svaryaḥ pittāsravarṇakṛt |
kilāsakuṣṭhagulmārśomehakṛmikaphānilān ||416||
sahidhmāpīnasaśvāsakāsān hanti rasāyanam |
medhyaḥ śūlāpahaḥ prokto jīrṇajvaravibandhahṛt ||417||
tatpatraṃ kṣāramadhuraṃ medhyaṃ madhurapicchilam |
pāṇḍūdaroraḥkṣataśophatṛṣṇāpānātyayacchardiviṣavraṇeṣu |
paitte vikāre’kṣigade’tisāre kṣāme śarīre ca sa varjanīyaḥ ||418||
pittaraktavinirmuktasamastāvaraṇāvṛte |
śuddhe vā vidyate vāyau na dravyaṃ laśunātparam ||419||
(soḍhalanighaṇṭu/ guṇasaṅgraha (dvitīya bhāga) – 4. karavīrādivarga)

 

SOURCE: https://niimh.nic.in/ebooks/e-Nighantu/
Details of other herbs of Dravyaguna:  https://ayurveda360.in/category/ayurveda-herbs-dravyaguna/
Hareetaki
Lashuna

Leave a Comment

Your email address will not be published. Required fields are marked *