MCQ: Self Assessment: Carakasamhita-Sutrasthana-10: Mahacatushpada

Welcome & All the best!

1. 
"न च तुल्यगुणो दूष्यो न दोषः प्रकृतिर्भवेत्|"

2. 
"गम्भीरं बहुधातुस्थं मर्मसन्धिसमाश्रितम्| "

3. 
"मतिद्वैविध्यनिश्चयः" is said in relation to

4. 
"शस्त्रक्षाराग्निकृत्यानामनवं कृच्छ्रदेशजम्|"

5. 
"गतिरेका नवत्वं च रोगस्योपद्रवो न च|"

6. 
"…...कारिणो हि कुशला भवन्ति"

7. 
"गर्भिणीवृद्धबालानां नात्युपद्रवपीडितम्| "

8. 
Name of the 10th अध्याय of चरकसंहिता-सूत्रस्थान

9. 
"चतुष्पादं षोडश….. भेषजमिति भिषजो भाषन्ते"

10. 
"क्रियापथमतिक्रान्तं सर्वमार्गानुसारिणम्|"

Leave a Reply

Your email address will not be published. Required fields are marked *