Tantrayukti (Level 3)

Welcome & All the best!

1. 
“यच्चान्यदपि किञ्चित् स्यादनुक्तमिह पूजितम्| वृत्तं तदपि चात्रेयः सदैवाभ्यनुमन्यते” IS AN EXAMPLE FOR ………..तन्त्रयुक्ति.

2. 
“यथा (हृ.शा.अ.१/३७)-"सप्तहात् कललीभवेत्|" (हृ.शा.अ. १/४९)-"द्वितीये मासि कललात् घनः पेश्यथवार्बुदम्| पुंस्त्रीक्लीबाः क्रमात्" इति|” IS AN EXAMPLE FOR ………..तन्त्रयुक्ति.

3. 
“स्नेहमग्रे प्रयुञ्जीत ततः स्वेदमनन्तरम्” IS AN EXAMPLE FOR ………..तन्त्रयुक्ति.

4. 
“विज्ञातममृतं यथा” IS AN EXAMPLE FOR ………..तन्त्रयुक्ति.

5. 
“विविधं सर्पति यतो विसर्पस्तेन सञ्ज्ञितः” IS AN EXAMPLE FOR ………..तन्त्रयुक्ति.

6. 
“यथाप्रमाणगुणविहितः स्नेहबस्तिविकल्पोऽनुवासनः पादाव(प)कृष्टः |” WHICH तन्त्रयुक्ति IS TO BE APPLIED HERE A/C TO डल्हण?

7. 
“निदानोक्तान्यस्य नोपशेरते विपरीतानि चोपशेरते” IS AN EXAMPLE FOR ………..तन्त्रयुक्ति.

8. 
“अनुपानैकदेशोऽयमुक्तः प्रायोपयोगिकः” IS AN EXAMPLE FOR ………..तन्त्रयुक्ति.

9. 
“यथा वमनप्रस्तावे धूमान्तैः प्रायः सर्वैरित्यादेरप्राकरणिकस्य कीर्त्तनम्” IS AN EXAMPLE FOR ………..तन्त्रयुक्ति.

10. 
“केचिदाचार्या ब्रुवते द्रव्यं प्रधानं, केचिद्रसं, केचिद्वीर्यं केचिद्विपाकमिति” IS AN EXAMPLE FOR ………..तन्त्रयुक्ति.

11. 
“तलहृदयाभिघातः प्राणहरः, पाणिपादच्छेदनमप्राणहरमिति” IS AN EXAMPLE FOR ………..तन्त्रयुक्ति.

12. 
“पिबेद्रसं नातिघनं रसालां रागखाण्डवौ|” WHICH तन्त्रयुक्ति IS TO BE APPLIED HERE A/C TO अरुणदत्त FOR “रस”?

13. 
“यद्यपि चादानमादौ पठितं, तथाऽपि ……..तन्त्रयुक्त्याऽऽदौ विसर्गगुणकथनं”

14. 
“वाताज्जलं जलाद्देशं देशात् कालं स्वभावतः| विद्याद्दुष्परिहार्यत्वात्” IS AN EXAMPLE FOR ………..तन्त्रयुक्ति.

15. 
““हेतुलिङ्गौषधज्ञानं” (च.सू.अ.१)” IS AN EXAMPLE FOR ………..तन्त्रयुक्ति.

16. 
“तलप्रच्छन्नवृन्ताग्रं ग्राह्यं व्रीहिमुखं मुखे|” WHICH तन्त्रयुक्ति IS TO BE APPLIED HERE A/C TO अरुणदत्त FOR “तल”?

17. 
“शाखा रक्तादयस्त्वक् च” IS AN EXAMPLE FOR ………..तन्त्रयुक्ति.

18. 
“त्रिवृद्विरेचयति, मदनफलं वामयति” IS AN EXAMPLE FOR ………..तन्त्रयुक्ति.

19. 
“यदुक्तं षोडशकलं पूर्वाध्याये भेषजं तद्युक्तियुक्तमलमारोग्याय” IS AN EXAMPLE FOR ………..तन्त्रयुक्ति.

20. 
“अस्थ्नां शतानि षष्ठिश्च त्रीणि दन्तनखैः सह| धन्वन्तरिस्तु त्रीण्याह” IS AN EXAMPLE FOR ………..तन्त्रयुक्ति.

21. 
“पथ्यमेव भोक्तव्यम्” IS AN EXAMPLE FOR ………..तन्त्रयुक्ति.

22. 
“अथातो दिनचर्याध्यायं व्याख्यास्यामः” IS AN EXAMPLE FOR ………..तन्त्रयुक्ति.

23. 
यथा वार्योविदः प्राह- “रसजानि तु भूतानि रजसा व्याधयः स्मृताः” (सू.अ.२५) इत्यादि, हिरण्याक्षो निषेधयति- “न ह्यात्मा रजसः स्मृतः” इत्यादि|

24. 
“वर्णश्च स्वरश्च” IS AN EXAMPLE FOR ………..तन्त्रयुक्ति.

25. 
“अष्टाविंशतिरित्येता यवाग्वः परिकीर्तिताः|पञ्चकर्माणि चाश्रित्य प्रोक्तो भैषज्यसङ्ग्रहः||” WHICH तन्त्रयुक्ति IS TO BE APPLIED HERE A/C TO चक्रपाणि?

26. 
“मुखे पिप्लुव्यङ्गनीलिकादयः” IS AN EXAMPLE FOR ………..तन्त्रयुक्ति.

27. 
“उष्णोदकोपचारी स्यात्” IS AN EXAMPLE FOR ………..तन्त्रयुक्ति.

28. 
“नक्तं दधिभोजननिषेधः, अर्थाद्दिवा भुञ्जीतेत्यापद्यते” IS AN EXAMPLE FOR ………..तन्त्रयुक्ति.

29. 
“येषामेव हि भावानां सम्पत् सञ्जनयेन्नरम्| तेषामेव हि भावानां विपद्व्याधीनुदीरयेत्” IS AN EXAMPLE FOR ………..तन्त्रयुक्ति.

30. 
“प्रवृत्तिर्हेतुभावानां” (च.सू.अ.१६) इत्यत्र ‘अस्ति” IS AN EXAMPLE FOR ………..तन्त्रयुक्ति.

31. 
"आतङ्कपङ्कमग्नानां हस्तालम्बो भिषग्जितम्|" IS AN EXAMPLE FOR ………..तन्त्रयुक्ति.

32. 
“चिकित्सितेषु ब्रूयात्- श्लोकस्थाने यदीरितमिति” IS AN EXAMPLE FOR ………..तन्त्रयुक्ति.

33. 
“सक्थिमर्माण्येकादश प्रकरणानुपूर्व्याऽभिहितानि” IS AN EXAMPLE FOR ………..तन्त्रयुक्ति.

34. 
“समानगुणाभ्यासो हि धातूनां वृद्धिकारणम्” IS AN EXAMPLE FOR ………..तन्त्रयुक्ति.

35. 
“यतोऽस्य वायुरुर्ध्वमुत्तिष्ठते तेनोदावर्ती स्यादिति” IS AN EXAMPLE FOR ………..तन्त्रयुक्ति.

36. 
“न नेत्ररोगा जायन्ते तस्मादञ्जनमाचरेत् |” WHICH तन्त्रयुक्ति IS TO BE APPLIED HERE A/C TO डल्हण?

37. 
“परिसङ्ख्यातमपि यद्यद् द्रव्यमयौगिकं मन्येत तत्तदपकर्षयेत्” IS AN EXAMPLE FOR ………..तन्त्रयुक्ति.

38. 
“अस्वेद्या विषोपसृष्टाः, अन्यत्र कीटविषादिति” IS AN EXAMPLE FOR ………..तन्त्रयुक्ति.

39. 
“कथं वातनिमित्ताश्चत्वारः प्रमेह असाध्या भवन्तीति” IS AN EXAMPLE FOR ………..तन्त्रयुक्ति.

40. 
“कफपित्ताधिकेभ्यस्तु मार्द्वीकं माधवं च यत्|” WHICH तन्त्रयुक्ति IS TO BE APPLIED HERE A/C TO चक्रपाणि?

Leave a Reply

Your email address will not be published. Required fields are marked *