Kalpana-Arthashraya

Welcome & All the best!

1. 
“जगद्विषण्णं तं दृष्ट्वा तेनासौ विषसंज्ञितः” IS AN EXAMPLE FOR WHICH कल्पना?

2. 
NUMBER OF अर्थाश्रया ACCRDING TO आचार्य अरुणदत्त IS …..

3. 
HOW MANY कल्पना ARE MENTIONED BY आचार्य अरुणदत्त?

4. 
IDENTFY THE ONE WHICH IS BOTH तन्त्रयुक्ति & अर्थाश्रया

5. 
"ऊषकस्तुत्थकं हिङ्गु कासीसद्वयसैन्धवम्|" (हृ.सू.अ. १५/२३) इत्यौषधाधिकारात् सैन्धवं लवणम्, न त्वश्वादिकम्” IS AN EXAMPLE FOR WHICH अर्थाश्रया?

6. 
“भिषक् द्रव्याण्युपस्थाता रोगी पादचतुष्टयम्| चिकित्सितस्य निर्दिष्टं प्रत्येकं तच्चतुर्गुणम्||” IS AN EXAMPLE FOR WHICH कल्पना?

7. 
“यत्रानुक्तो ग्रन्थे वर्ण आचार्येण पश्चाद् व्याख्याकाल उपजन्यार्थोऽभिधीयते” IS TOLD FOR WHICH अर्थाश्रया?

8. 
“अनुपदिष्टस्य विधेः कण्ठपाठेन यत्किञ्चिसूत्रावयवान्तरमाश्रित्यार्थः कल्प्यते” IS EXPLAINED FOR ….कल्पना,.

9. 
USING “लोम” IN PLACE OF “रोम” IS AN EXAMPLE FOR WHICH अर्थाश्रया?

10. 
“अन्नं वृत्तिकराणाम् श्रेष्टम्” IS AN EXAMPLE FOR WHICH कल्पना?

11. 
WHICH अर्थाश्रया HAS SIMILARITY TO वाक्यशेष A/C TO आचार्य अरुणदत्त?

12. 
“यत्कस्मिंश्चिदर्थे मध्ये व्याख्यायमाने स्वतन्त्रसिद्धोदाहरणं तत्प्रमाणार्थमुच्यते|” IS TOLD FOR WHICH अर्थाश्रया?

13. 
“यथा-क्षीरदधितक्रादि सर्वः क्षीरवर्ग इत्युक्तः,क्षीरप्राधान्यात्” IS AN EXAMPLE FOR WHICH कल्पना?

14. 
“दोषा अपि रोगशब्दं लभन्ते|” IS AN EXAMPLE FOR WHICH अर्थाश्रया?

15. 
WHICH AMONG THE FOLLOWING IS NOT A कल्पना AS PER आचार्य अरुणदत्त?

16. 
“एतत्तदमृतं साक्षात्” IS AN EXAMPLE FOR WHICH कल्पना?

Leave a Reply

Your email address will not be published. Required fields are marked *