Tatpurusha Samasa (तत्पुरुषसमास): Sanskrit Grammar Made Easy

Tatpurusha Samasa

Tatpurusha Samasa / तत्पुरुष समास

Description:

  • Tatpuruṣa (तत्पुरुष).—Name of an important kind of compound words similar to the compound word तत्पुरुष (tatpuruṣa) i.e. (तस्य पुरुषः (tasya puruṣaḥ), and hence chosen as the name of such compounds by ancient grammarians before Panini.
  • Panini has not defined the term with a view to including such compounds as would be covered by the definition.
  • He has mentioned the term तत्पुरुष (tatpuruṣa).
  • No definite number of the sub-divisions of तत्पुरुष (tatpuruṣa) is given;but from the nature of compounds included in the तत्पुरुष-अधिकार (tatpuruṣa-adhikāra), the sub-divisions विभक्तितत्पुरुष (vibhaktitatpuruṣa), समानाधिकरणतत्पुरुष (samānādhikaraṇatatpuruṣa) (called by the name कर्मधारय (karmadhāraya), संख्यातत्पुरुष (saṃkhyātatpuruṣa) (called द्विगु (dvigu)), अवयत्रतत्पुरुष (avayatratatpuruṣa) or एकदेशितत्पुरुषं (ekadeśitatpuruṣaṃ), ब्यधिकरणतत्पुरुष (byadhikaraṇatatpuruṣa), नञ्तत्पुरुष (nañtatpuruṣa), उपप-दतत्पुरुष (upapa-datatpuruṣa), प्रादितत्पुरुष (prāditatpuruṣa) and णमुल्तत्पुरुष (ṇamultatpuruṣa) are found mentioned in the commentary literature on standard classical works.
  • Panini has defined only two out of these varieties viz. द्विगु (dvigu) as संख्यापूर्वो द्विगुः (saṃkhyāpūrvo dviguḥ) and कर्मधारय (karmadhāraya) as तत्पुरुषः समानाधिकरणः कर्मधारयः (tatpuruṣaḥ samānādhikaraṇaḥ karmadhārayaḥ).
  • The Mahabhasyakara has described तत्पुरुष (tatpuruṣa) as उत्तरपदार्थप्रधानस्तत्पुरुषः (uttarapadārthapradhānastatpuruṣaḥḥ) and as a consequence it follows that the gender of the tatpurusa compound word is that of the last member of the compound; परवल्लिङ द्वन्द्वतत्पुरुषयोः (paravalliṅa dvandvatatpuruṣayoḥ) also तत्पुरुषश्चापि कः परवल्लिङं प्रयोजयति । यः पूर्वपदार्थप्रधानः एकदेशिसमासः अर्धपिप्पलीति । यो ह्युत्तरपदार्थप्रधानो दैवकृतं तस्य परवल्लिङ्गम् (tatpuruṣaścāpi kaḥ paravalliṅaṃ prayojayati | yaḥ pūrvapadārthapradhānaḥ ekadeśisamāsaḥ ardhapippalīti | yo hyuttarapadārthapradhāno daivakṛtaṃ tasya paravalliṅgam).
  • Sometimes, the compound gets a gender different from that of the last word.
  • उत्तरपदार्थप्रधानः तत्पुरुष: That is, the compound in which the meaning of Uttaraपद is dominant, it is called तत्पुरुषLike- राजपुत्रः (राज्ञः पुत्रः – राजा का पुत्र)। In this verse, instead of the preposition ‘king’ being predominant, the latter (later) term ‘son’ is dominant, hence it has become तत्पुरुष समास.
  • In तत्पुरुष समास, the second पद is dominant, that is, the gender of the inflection, the word is according to the second पद.
On doing समासविग्रह it, There are other six types of तत्पुरुष समास – Dwitiya तत्पुरुष, Tritiya तत्पुरुष, Chaturthi तत्पुरुष, Panchami तत्पुरुष, Sixth तत्पुरुष and Saptami तत्पुरुष.
 

Types of तत्पुरुष समास

2 Types
  • व्यधिकरण तत्पुरुष समास
  • समानाधिकरण तत्पुरुष समास
 
  • व्यधिकरण तत्पुरुष समास

Where there are different inflections in both the posts, it is called Vyadikarana तत्पुरुष. This is also called Vibhikti तत्पुरुष.
Eg: राज्ञः पुरुष:  = राजपुरुषः
 
  • समानाधिकरण तत्पुरुष समास

Where there are equal inflections in both the terms, it is called Samadhikarana तत्पुरुष, it is also called Karmdharaya and Dwigu समास.
Eg: कृष्णः सर्पः = कृष्णसर्पः
Thus, तत्पुरुष समास can be classified into 3 types:
  • विभक्ति तत्पुरुष समास
  • कर्मधारय समास
  • द्विगु समास
 

[1]     विभक्ति तत्पुरुष समास

  1. प्रथमा तत्पुरुष
  2. द्वितीया तत्पुरुष
  3. तृतीया तत्पुरुष
  4. चतुर्थी तत्पुरुष
  5. पञ्चमी तत्पुरुष
  6. षष्ठी तत्पुरुष
  7. सप्तमी तत्पुरुष
In Vibhakti तत्पुरुष समास, both the words have different inflections, hence it is also called Vibhakti तत्पुरुष.
it is of seven types
 

प्रथमा तत्पुरुष

In Pratham तत्पुरुष समास, there is Pratham Vibhakti in the first word. It merges with the penultimate word and when it merges, the inflection disappears.
  • पूर्व कायस्य = पूर्वकायः
  • अपरं कायस्य = अपरकायः
  • अर्धं पिपल्याः = अर्धपिप्पली
 

द्वितीया तत्पुरुष

The तत्पुरुष समास whose antecedent is the dviteeyant is called the Dvitiya तत्पुरुष.
  • शरणप्राप्तः – शरणम् प्राप्तः
  • वेदविद्वान् – वेदम् विद्वान्
  • गृहगतः – गृहम् गतः
  • कल्पनातीतः – कल्पनाम् अतीतः
  • कृष्णम् श्रितः = कृष्णाश्रितः
  • दुःखम् अतीतः = दुःखातीतः
  • ग्रामं गत: = ग्रामगत:
  • नरकम् पतितः = नरहरित्रा
  • सुखम् प्राप्तः = सुखप्राप्तः
  • दुःखम् आपन्नः = दुखापन्नः
  • ग्रामम् गतः = ग्रामगतः
  • शरणम् आगतः = शरणागतः
  • अन्नं बुभुक्षु = अन्नंबुभुक्षु
  • खट्वाम् आरुढ = खट्वाआरुढ:
  • अस्तं गत: = अस्तगत:
  • कष्टम् आपन्न = कष्टापन्न:

तृतीया तत्पुरुष-

The तत्पुरुष समास whose antecedent is Triteeyant is called Tritiya तत्पुरुष.
  • ज्ञानहीन – ज्ञानेन हीन
  • पिठ्सम – पित्रा समः
  • सुखयुक्तः – सुखेन युक्तः
  • अग्निदग्धः – अग्निना दग्ध
  • धान्येन अर्थः = धान्यार्थः
  • सुखेन युक्त: = सुखयुक्तः
  • नखैः भिन्नः = नखभिन्नः
  • विद्यया हीनः = विद्याहीनः
  • विद्यया समः = विद्यासमः
  • वाचा कलहः = वाक्कलहः
  • आचारेण निपुणः = आचारनिपुणः
  • हरिणा त्रात: = हरित्रात :
  • शंकुलया खण्ड: = शंकुलाखण्ड:
  • धान्येन अर्थ = धान्यार्थ:
  • मासपूर्व: = मासेन पूर्व:
  • मातृसदृश: = मात्रा सदृश:
  • पितृसम: = पित्रा सम:
  • आचारनिपुण: = आचरेण निपुण:
  • गुडमिश्र: = गुडेन मिश्र:
  • सर्पदृष्ट: = सर्पेण दृष्ट:
  • धनहीन: = धनेश हीन:

चतुर्थी तत्पुरुष –

The तत्पुरुष समास which has a Chaturthi inflection in its preposition is called Chaturthi तत्पुरुष.
  • देशहितम् = देशाय हितम्
  • कुण्डलहिरण्यम् = कुण्डलाय हिरण्यम्
  • पितृसुखम् = पित्रा सुखम्
  • भूतबलिः = भूताय बलिः
  • यूपाय दारुः = यूपदारु
  • भूतेभ्यः वलिः = भूतवलिः
  • गवे हितम् = गोहितम्
  • द्विजाय सुखम् = द्विजसुखम्
  • द्विजाय अर्थम् = द्विजार्थः
  • गवे रक्षितम् = गो रक्षितम्

पंचमी तत्पुरुष-

If there is fifth inflection in the preposition of तत्पुरुष समास, then it is called Pancami तत्पुरुष.
  • सर्पभीतः – सर्पात् भीत:
  • चौरभयम् – चौरात् भयम्
  • गृहनिर्गतः – गृहात् निर्गतः
  • स्वर्गपतितः – स्वर्गात् पतितः
  • चौराद् भयम् = चौरभयम्
  • चक्रात् मुक्तः = चक्रमुक्तः
  • सुखाद् अपेतः = सुखापेतः
  • स्वर्गात् पतितः = स्वर्गपतितः
  • अल्पात् मुक्त = अल्पान्मुक्त
  • धर्मात् च्युत: = धर्मच्युत
  • देशांत् निर्गत: = देशनिर्गतः

पष्ठी तत्पुरुष–

If there is sixth inflection in the preposition of तत्पुरुष समास, then it is called Shashti तत्पुरुष.
  • अशोकवृक्षः – अशोकस्य वृक्षः
  • मूषिकराजः – मूषिकानाम् राजा
  • सुखभोगः – सुखस्य भोग
  • सूर्योदय: – सूर्यस्य उदयः
  • देवार्चनम् – देवानाम् अर्चनम्
  • गङ्गाजलम् – गङ्गायाः जलम्
  • राज्ञः पुरुषः = राजपुरुषः
  • विद्यायाः आलयः = विद्यालयः
  • ब्राह्मणानां याजकः = ब्राह्मणयाजकः
  • देवानां पूजकः = देवपूजकः
  • राज्ञ: पुत्र = राजपुत्र
  • गंगाया: तट = गंगातट
  • देवानां राजा = देवराज
  • विद्या: आलय: = विद्यालय
  • धर्मस्य सभा = धर्मसभा
  • राज्ञ: सभा = राजसभा
 

सप्तमी तत्पुरुष-

If there is a seventh division in the preposition, then it is called the seventh person.
  • रणवीरः – रणे वीरः
  • शोकमग्नः – शोके मग्नः
  • धर्मनिपुणः – धर्मे निपुणः
  • व्यवहारकुशलः – व्यवहारे कुशल
  • अक्षेष शौण्ड = अक्षशौण्डः
  • वचने धूर्तः = वचनधूर्तः
  • युद्धे निपुणः = युद्धनिपुणः
  • कार्ये कुशलः = कार्यकुशलः
  • वाचिक पटुः वाक्पटु
  • सभायाम् पण्डितः = सभापण्डितः
  • आतपे शुष्कः = आतपशुष्कः
  • युद्ध स्थिरः = युधिष्ठिरः
  • चक्रे बन्ध: = चक्रबन्ध
  • कर्मनि कुशल = कर्मकुशल
  • वाचिक पटु: = वाक्पटु

कर्मधारय समास

विशेषणं विशेष्येण कर्मधारयः
The combination of adjective and special (whose specialty is to be told) and upamana (with which simile is given) and upameya (whose simile is given) is called Karmadharaya समास.
Example:  मधुरवचनम् (मधुरं वचनम्)। Here, ‘मधुरम्’ is विशेषण & ‘वचनम्’ is विशेष्य।
  • नीलोत्पलम् = नीलं उत्पलम्
  • चपलबालकः = चपलः बालकः
  • कृष्णसर्पः = कृष्णः सर्पः
  • महादेवः = महान् देवः
  • सुंदरपुरुषः = सुंदर: पुरुषः
उपमान & उपमेय related-
चन्द्रमुखम् = चन्द्र इव मुखम् । Here, ‘चन्द्र’ is उपमान and ‘मुखम्’ is उपमेय।
घनश्यामः = घन इव श्यामः  
नवनीतकोमलम् = नवनीतम् इव कोमलम्
मुनिशार्दूलः = शार्दूलः इव मुनिः
 

द्विगु समास

Click here for Dvigu समास

Leave a Comment

Your email address will not be published. Required fields are marked *