MCQ: Self Assessment: Ashtanga Hridayam-Sutrasthana-3: Ritucarya

Welcome & All the best!

1. 
Identify the ऋतु which is a part of आदानकाल

2. 
रूक्षद्रव्य are indicated in …..ऋतु

3. 
स्वादुरस is indicated in …….ॠतु

4. 
What is not indicated in शिशिर ऋतु

5. 
अग्र्यबल is seen in …….ऋतु

6. 
Dominant रस seen in शरद्ऋतु

7. 
"मद्यं न पेयं, पेयं वा स्वल्पं, सुबहुवारि वा|" is a part of …… ऋतुचर्या

8. 
Following is not contraindicated in वसन्तऋतु

9. 
"तीक्ष्णैर्वमननस्यादि" are indicated in ……. ऋतु

10. 
आद्यत्रयरस are indicated in …..ऋतु

11. 
पञ्चसारपानक are indicated in ……. ऋतु

12. 
हंसोदक is indicated in ……. ऋतु

13. 
Identify the ऋतु which is a part of आदानकाल

14. 
"अतो …..ऽस्मिन्सेवेत स्वाद्वम्ललवणात्रसान्|"

15. 
अवरबल is seen in …….ऋतु

16. 
Dominant रस seen in हेमन्तऋतु

17. 
Dominant रस seen in शिशिरऋतु

18. 
मध्यमबल is seen in …….ऋतु

19. 
Identify "शरद्ऋतु"

20. 
What is not indicated in वसन्त ऋतु

21. 
"नित्यं …...रसाभ्यासः स्वस्वाधिक्यमृतावृतौ|"

22. 
Identify "वसन्तऋतु"

23. 
Dominant रस seen in ग्रीष्मऋतु

24. 
अवरबल is seen in …….ऋतु

25. 
शीतद्रव्य are indicated in …..ऋतु

26. 
Identify the ऋतु which is a part of विसर्गकाल

27. 
"तज्जयाय घृतं तिक्तं विरेको रक्तमोक्षणम्|" is a part of …… ऋतुचर्या

28. 
Dominant रस seen in वर्षाऋतु

29. 
रूक्षद्रव्य are indicated in …..ऋतु

30. 
"भूबाष्पेणाम्लपाकेन मलिनेन च वारिणा|वह्निनैव च मन्देन, तेष्वित्यन्योन्यदूषिषु|" is a part of …… ऋतुचर्या

31. 
"शृङ्गबेराम्बु साराम्बु मध्वम्बु जलदाम्बु च|" is a part of …… ऋतुचर्या

32. 
"प्रत्यहं क्षीयते श्लेष्मा तेन वायुश्च वर्धते|" is a part of …… ऋतुचर्या

33. 
Name of the 3rd अध्याय of अष्टाङ्गहृदयम्-सूत्रस्थान

34. 
Following is not contraindicated in वर्षाऋतु

35. 
Identify the ऋतु which is a part of आदानकाल

36. 
Dominant रस seen in वसन्तऋतु

37. 
Identify the ऋतु which is a part of विसर्गकाल

38. 
"व्यक्ताम्ललवणस्नेहं संशुष्कं क्षौद्रवल्लघु|" is a part of …… ऋतुचर्या

39. 
"तिक्तं स्वादु कषायं च क्षुधितोऽन्नं भजेल्लघु|" is a part of …… ऋतुचर्या

40. 
"पादत्राणं च सर्वदा" is a part of …… ऋतुचर्या

41. 
मध्यमबल is seen in …….ऋतु

42. 
"वातघ्नतैलैरभ्यङ्गं मूर्ध्नि तैलं विमर्दनम्|" is a part of …… ऋतुचर्या

43. 
आद्यत्रयरस are indicated in …..ऋतु

44. 
स्वादुतिक्तकषाय रस are indicated in …..ऋतु

45. 
Identify "वर्षाऋतु"

46. 
शीतद्रव्य are indicated in …..ऋतु

47. 
"ऋत्वोरन्त्यादिसप्ताह" is termed as ……….

48. 
Identify "हेमन्तऋतु"

49. 
Identify "ग्रीष्मऋतु"

50. 
"गोष्ठीकथाभिश्चित्राभिर्मध्याह्नं गमयेत्सुखी|" is a part of …… ऋतुचर्या

51. 
Identify "शिशिरऋतु"

52. 
अग्र्यबल is seen in …….ऋतु

53. 
Following is contraindicated in वर्षाऋतु

54. 
"तदा हि शीतमधिकं रौक्ष्यं चादानकालजम्|" is told in respect to …..ऋतु

55. 
Following is indicated in ग्रीष्मऋतु

56. 
आहारद्रव्य indicated in वसन्तऋतु is ………...

57. 
Following is not contraindicated in शरद्ऋतु

3 thoughts on “MCQ: Self Assessment: Ashtanga Hridayam-Sutrasthana-3: Ritucarya”

Leave a Reply

Your email address will not be published. Required fields are marked *