MCQ: Self Assessment: Ashtanga Hridayam-Sutrasthana-3: Ritucarya

Welcome & All the best!

1. 
शीतद्रव्य are indicated in …..ऋतु

2. 
Identify "शिशिरऋतु"

3. 
"गोष्ठीकथाभिश्चित्राभिर्मध्याह्नं गमयेत्सुखी|" is a part of …… ऋतुचर्या

4. 
शीतद्रव्य are indicated in …..ऋतु

5. 
आद्यत्रयरस are indicated in …..ऋतु

6. 
Identify "वर्षाऋतु"

7. 
रूक्षद्रव्य are indicated in …..ऋतु

8. 
"व्यक्ताम्ललवणस्नेहं संशुष्कं क्षौद्रवल्लघु|" is a part of …… ऋतुचर्या

9. 
Identify "ग्रीष्मऋतु"

10. 
मध्यमबल is seen in …….ऋतु

11. 
"ऋत्वोरन्त्यादिसप्ताह" is termed as ……….

12. 
Identify "शरद्ऋतु"

13. 
अग्र्यबल is seen in …….ऋतु

14. 
आहारद्रव्य indicated in वसन्तऋतु is ………...

15. 
"शृङ्गबेराम्बु साराम्बु मध्वम्बु जलदाम्बु च|" is a part of …… ऋतुचर्या

16. 
What is not indicated in शिशिर ऋतु

17. 
"भूबाष्पेणाम्लपाकेन मलिनेन च वारिणा|वह्निनैव च मन्देन, तेष्वित्यन्योन्यदूषिषु|" is a part of …… ऋतुचर्या

18. 
Dominant रस seen in शरद्ऋतु

19. 
Following is not contraindicated in शरद्ऋतु

20. 
Following is not contraindicated in वर्षाऋतु

21. 
अवरबल is seen in …….ऋतु

22. 
Dominant रस seen in हेमन्तऋतु

23. 
Identify the ऋतु which is a part of आदानकाल

24. 
"तीक्ष्णैर्वमननस्यादि" are indicated in ……. ऋतु

25. 
"तिक्तं स्वादु कषायं च क्षुधितोऽन्नं भजेल्लघु|" is a part of …… ऋतुचर्या

26. 
Following is contraindicated in वर्षाऋतु

27. 
अग्र्यबल is seen in …….ऋतु

28. 
Name of the 3rd अध्याय of अष्टाङ्गहृदयम्-सूत्रस्थान

29. 
Following is not contraindicated in वसन्तऋतु

30. 
मध्यमबल is seen in …….ऋतु

31. 
Identify the ऋतु which is a part of आदानकाल

32. 
Identify the ऋतु which is a part of विसर्गकाल

33. 
"प्रत्यहं क्षीयते श्लेष्मा तेन वायुश्च वर्धते|" is a part of …… ऋतुचर्या

34. 
Identify "वसन्तऋतु"

35. 
Dominant रस seen in शिशिरऋतु

36. 
पञ्चसारपानक are indicated in ……. ऋतु

37. 
आद्यत्रयरस are indicated in …..ऋतु

38. 
अवरबल is seen in …….ऋतु

39. 
"मद्यं न पेयं, पेयं वा स्वल्पं, सुबहुवारि वा|" is a part of …… ऋतुचर्या

40. 
"तदा हि शीतमधिकं रौक्ष्यं चादानकालजम्|" is told in respect to …..ऋतु

41. 
Identify the ऋतु which is a part of आदानकाल

42. 
स्वादुरस is indicated in …….ॠतु

43. 
Dominant रस seen in वर्षाऋतु

44. 
"पादत्राणं च सर्वदा" is a part of …… ऋतुचर्या

45. 
"तज्जयाय घृतं तिक्तं विरेको रक्तमोक्षणम्|" is a part of …… ऋतुचर्या

46. 
Dominant रस seen in ग्रीष्मऋतु

47. 
Identify "हेमन्तऋतु"

48. 
Identify the ऋतु which is a part of विसर्गकाल

49. 
Following is indicated in ग्रीष्मऋतु

50. 
"नित्यं …...रसाभ्यासः स्वस्वाधिक्यमृतावृतौ|"

51. 
"वातघ्नतैलैरभ्यङ्गं मूर्ध्नि तैलं विमर्दनम्|" is a part of …… ऋतुचर्या

52. 
"अतो …..ऽस्मिन्सेवेत स्वाद्वम्ललवणात्रसान्|"

53. 
What is not indicated in वसन्त ऋतु

54. 
Dominant रस seen in वसन्तऋतु

55. 
रूक्षद्रव्य are indicated in …..ऋतु

56. 
स्वादुतिक्तकषाय रस are indicated in …..ऋतु

57. 
हंसोदक is indicated in ……. ऋतु

3 thoughts on “MCQ: Self Assessment: Ashtanga Hridayam-Sutrasthana-3: Ritucarya”

Leave a Reply

Your email address will not be published. Required fields are marked *