MCQ: Self Assessment: Ashtanga Hridayam-Sutrasthana-3: Ritucarya

Welcome & All the best!

1. 
Following is not contraindicated in शरद्ऋतु

2. 
"गोष्ठीकथाभिश्चित्राभिर्मध्याह्नं गमयेत्सुखी|" is a part of …… ऋतुचर्या

3. 
Identify the ऋतु which is a part of आदानकाल

4. 
Identify the ऋतु which is a part of विसर्गकाल

5. 
अवरबल is seen in …….ऋतु

6. 
Identify "शिशिरऋतु"

7. 
Name of the 3rd अध्याय of अष्टाङ्गहृदयम्-सूत्रस्थान

8. 
Identify "हेमन्तऋतु"

9. 
Dominant रस seen in वसन्तऋतु

10. 
Following is contraindicated in वर्षाऋतु

11. 
What is not indicated in वसन्त ऋतु

12. 
आद्यत्रयरस are indicated in …..ऋतु

13. 
स्वादुरस is indicated in …….ॠतु

14. 
"तिक्तं स्वादु कषायं च क्षुधितोऽन्नं भजेल्लघु|" is a part of …… ऋतुचर्या

15. 
स्वादुतिक्तकषाय रस are indicated in …..ऋतु

16. 
शीतद्रव्य are indicated in …..ऋतु

17. 
अवरबल is seen in …….ऋतु

18. 
Following is indicated in ग्रीष्मऋतु

19. 
"ऋत्वोरन्त्यादिसप्ताह" is termed as ……….

20. 
"भूबाष्पेणाम्लपाकेन मलिनेन च वारिणा|वह्निनैव च मन्देन, तेष्वित्यन्योन्यदूषिषु|" is a part of …… ऋतुचर्या

21. 
मध्यमबल is seen in …….ऋतु

22. 
Dominant रस seen in ग्रीष्मऋतु

23. 
रूक्षद्रव्य are indicated in …..ऋतु

24. 
Identify "ग्रीष्मऋतु"

25. 
"नित्यं …...रसाभ्यासः स्वस्वाधिक्यमृतावृतौ|"

26. 
आद्यत्रयरस are indicated in …..ऋतु

27. 
"तदा हि शीतमधिकं रौक्ष्यं चादानकालजम्|" is told in respect to …..ऋतु

28. 
"मद्यं न पेयं, पेयं वा स्वल्पं, सुबहुवारि वा|" is a part of …… ऋतुचर्या

29. 
पञ्चसारपानक are indicated in ……. ऋतु

30. 
What is not indicated in शिशिर ऋतु

31. 
Identify the ऋतु which is a part of विसर्गकाल

32. 
"अतो …..ऽस्मिन्सेवेत स्वाद्वम्ललवणात्रसान्|"

33. 
"तज्जयाय घृतं तिक्तं विरेको रक्तमोक्षणम्|" is a part of …… ऋतुचर्या

34. 
"वातघ्नतैलैरभ्यङ्गं मूर्ध्नि तैलं विमर्दनम्|" is a part of …… ऋतुचर्या

35. 
अग्र्यबल is seen in …….ऋतु

36. 
Dominant रस seen in शरद्ऋतु

37. 
Following is not contraindicated in वसन्तऋतु

38. 
Dominant रस seen in हेमन्तऋतु

39. 
Identify "वसन्तऋतु"

40. 
हंसोदक is indicated in ……. ऋतु

41. 
"व्यक्ताम्ललवणस्नेहं संशुष्कं क्षौद्रवल्लघु|" is a part of …… ऋतुचर्या

42. 
मध्यमबल is seen in …….ऋतु

43. 
Identify "शरद्ऋतु"

44. 
अग्र्यबल is seen in …….ऋतु

45. 
"शृङ्गबेराम्बु साराम्बु मध्वम्बु जलदाम्बु च|" is a part of …… ऋतुचर्या

46. 
शीतद्रव्य are indicated in …..ऋतु

47. 
Dominant रस seen in वर्षाऋतु

48. 
आहारद्रव्य indicated in वसन्तऋतु is ………...

49. 
"पादत्राणं च सर्वदा" is a part of …… ऋतुचर्या

50. 
Identify the ऋतु which is a part of आदानकाल

51. 
"प्रत्यहं क्षीयते श्लेष्मा तेन वायुश्च वर्धते|" is a part of …… ऋतुचर्या

52. 
Identify "वर्षाऋतु"

53. 
"तीक्ष्णैर्वमननस्यादि" are indicated in ……. ऋतु

54. 
Identify the ऋतु which is a part of आदानकाल

55. 
Following is not contraindicated in वर्षाऋतु

56. 
Dominant रस seen in शिशिरऋतु

57. 
रूक्षद्रव्य are indicated in …..ऋतु

2 thoughts on “MCQ: Self Assessment: Ashtanga Hridayam-Sutrasthana-3: Ritucarya”

Leave a Reply

Your email address will not be published. Required fields are marked *