MCQ: Self Assessment: Ashtanga Hridayam-Sutrasthana-3: Ritucarya

Welcome & All the best!

1. 
आहारद्रव्य indicated in वसन्तऋतु is ………...

2. 
"शृङ्गबेराम्बु साराम्बु मध्वम्बु जलदाम्बु च|" is a part of …… ऋतुचर्या

3. 
अवरबल is seen in …….ऋतु

4. 
Following is not contraindicated in वसन्तऋतु

5. 
मध्यमबल is seen in …….ऋतु

6. 
Dominant रस seen in हेमन्तऋतु

7. 
Following is not contraindicated in वर्षाऋतु

8. 
रूक्षद्रव्य are indicated in …..ऋतु

9. 
"मद्यं न पेयं, पेयं वा स्वल्पं, सुबहुवारि वा|" is a part of …… ऋतुचर्या

10. 
Identify "वसन्तऋतु"

11. 
Dominant रस seen in वर्षाऋतु

12. 
स्वादुतिक्तकषाय रस are indicated in …..ऋतु

13. 
आद्यत्रयरस are indicated in …..ऋतु

14. 
"तीक्ष्णैर्वमननस्यादि" are indicated in ……. ऋतु

15. 
"नित्यं …...रसाभ्यासः स्वस्वाधिक्यमृतावृतौ|"

16. 
"पादत्राणं च सर्वदा" is a part of …… ऋतुचर्या

17. 
Name of the 3rd अध्याय of अष्टाङ्गहृदयम्-सूत्रस्थान

18. 
Dominant रस seen in शिशिरऋतु

19. 
"तिक्तं स्वादु कषायं च क्षुधितोऽन्नं भजेल्लघु|" is a part of …… ऋतुचर्या

20. 
मध्यमबल is seen in …….ऋतु

21. 
What is not indicated in वसन्त ऋतु

22. 
अग्र्यबल is seen in …….ऋतु

23. 
Identify the ऋतु which is a part of विसर्गकाल

24. 
"तदा हि शीतमधिकं रौक्ष्यं चादानकालजम्|" is told in respect to …..ऋतु

25. 
Identify the ऋतु which is a part of विसर्गकाल

26. 
स्वादुरस is indicated in …….ॠतु

27. 
What is not indicated in शिशिर ऋतु

28. 
"तज्जयाय घृतं तिक्तं विरेको रक्तमोक्षणम्|" is a part of …… ऋतुचर्या

29. 
Identify the ऋतु which is a part of आदानकाल

30. 
"अतो …..ऽस्मिन्सेवेत स्वाद्वम्ललवणात्रसान्|"

31. 
"ऋत्वोरन्त्यादिसप्ताह" is termed as ……….

32. 
Identify "वर्षाऋतु"

33. 
शीतद्रव्य are indicated in …..ऋतु

34. 
"वातघ्नतैलैरभ्यङ्गं मूर्ध्नि तैलं विमर्दनम्|" is a part of …… ऋतुचर्या

35. 
Identify "शिशिरऋतु"

36. 
Dominant रस seen in शरद्ऋतु

37. 
Identify the ऋतु which is a part of आदानकाल

38. 
"प्रत्यहं क्षीयते श्लेष्मा तेन वायुश्च वर्धते|" is a part of …… ऋतुचर्या

39. 
हंसोदक is indicated in ……. ऋतु

40. 
Identify "ग्रीष्मऋतु"

41. 
Dominant रस seen in ग्रीष्मऋतु

42. 
अवरबल is seen in …….ऋतु

43. 
Identify "शरद्ऋतु"

44. 
Identify the ऋतु which is a part of आदानकाल

45. 
अग्र्यबल is seen in …….ऋतु

46. 
आद्यत्रयरस are indicated in …..ऋतु

47. 
Identify "हेमन्तऋतु"

48. 
"गोष्ठीकथाभिश्चित्राभिर्मध्याह्नं गमयेत्सुखी|" is a part of …… ऋतुचर्या

49. 
Following is contraindicated in वर्षाऋतु

50. 
रूक्षद्रव्य are indicated in …..ऋतु

51. 
Following is indicated in ग्रीष्मऋतु

52. 
"व्यक्ताम्ललवणस्नेहं संशुष्कं क्षौद्रवल्लघु|" is a part of …… ऋतुचर्या

53. 
शीतद्रव्य are indicated in …..ऋतु

54. 
Following is not contraindicated in शरद्ऋतु

55. 
पञ्चसारपानक are indicated in ……. ऋतु

56. 
Dominant रस seen in वसन्तऋतु

57. 
"भूबाष्पेणाम्लपाकेन मलिनेन च वारिणा|वह्निनैव च मन्देन, तेष्वित्यन्योन्यदूषिषु|" is a part of …… ऋतुचर्या

3 thoughts on “MCQ: Self Assessment: Ashtanga Hridayam-Sutrasthana-3: Ritucarya”

Leave a Reply

Your email address will not be published. Required fields are marked *