MCQ: Self Assessment: Ashtanga Hridayam-Sutrasthana-3: Ritucarya

Welcome & All the best!

1. 
Dominant रस seen in ग्रीष्मऋतु

2. 
Identify "वर्षाऋतु"

3. 
"प्रत्यहं क्षीयते श्लेष्मा तेन वायुश्च वर्धते|" is a part of …… ऋतुचर्या

4. 
Name of the 3rd अध्याय of अष्टाङ्गहृदयम्-सूत्रस्थान

5. 
शीतद्रव्य are indicated in …..ऋतु

6. 
Identify the ऋतु which is a part of आदानकाल

7. 
Identify the ऋतु which is a part of आदानकाल

8. 
अग्र्यबल is seen in …….ऋतु

9. 
Identify "ग्रीष्मऋतु"

10. 
"गोष्ठीकथाभिश्चित्राभिर्मध्याह्नं गमयेत्सुखी|" is a part of …… ऋतुचर्या

11. 
स्वादुरस is indicated in …….ॠतु

12. 
Identify "शिशिरऋतु"

13. 
"वातघ्नतैलैरभ्यङ्गं मूर्ध्नि तैलं विमर्दनम्|" is a part of …… ऋतुचर्या

14. 
पञ्चसारपानक are indicated in ……. ऋतु

15. 
स्वादुतिक्तकषाय रस are indicated in …..ऋतु

16. 
आद्यत्रयरस are indicated in …..ऋतु

17. 
Identify the ऋतु which is a part of विसर्गकाल

18. 
What is not indicated in शिशिर ऋतु

19. 
"शृङ्गबेराम्बु साराम्बु मध्वम्बु जलदाम्बु च|" is a part of …… ऋतुचर्या

20. 
Dominant रस seen in हेमन्तऋतु

21. 
Dominant रस seen in वर्षाऋतु

22. 
"तीक्ष्णैर्वमननस्यादि" are indicated in ……. ऋतु

23. 
"भूबाष्पेणाम्लपाकेन मलिनेन च वारिणा|वह्निनैव च मन्देन, तेष्वित्यन्योन्यदूषिषु|" is a part of …… ऋतुचर्या

24. 
Following is indicated in ग्रीष्मऋतु

25. 
Identify "हेमन्तऋतु"

26. 
Dominant रस seen in शिशिरऋतु

27. 
आद्यत्रयरस are indicated in …..ऋतु

28. 
रूक्षद्रव्य are indicated in …..ऋतु

29. 
"तज्जयाय घृतं तिक्तं विरेको रक्तमोक्षणम्|" is a part of …… ऋतुचर्या

30. 
"व्यक्ताम्ललवणस्नेहं संशुष्कं क्षौद्रवल्लघु|" is a part of …… ऋतुचर्या

31. 
"नित्यं …...रसाभ्यासः स्वस्वाधिक्यमृतावृतौ|"

32. 
What is not indicated in वसन्त ऋतु

33. 
हंसोदक is indicated in ……. ऋतु

34. 
"अतो …..ऽस्मिन्सेवेत स्वाद्वम्ललवणात्रसान्|"

35. 
Following is contraindicated in वर्षाऋतु

36. 
अग्र्यबल is seen in …….ऋतु

37. 
Dominant रस seen in शरद्ऋतु

38. 
Identify the ऋतु which is a part of आदानकाल

39. 
Dominant रस seen in वसन्तऋतु

40. 
Identify the ऋतु which is a part of विसर्गकाल

41. 
Following is not contraindicated in शरद्ऋतु

42. 
रूक्षद्रव्य are indicated in …..ऋतु

43. 
मध्यमबल is seen in …….ऋतु

44. 
Following is not contraindicated in वर्षाऋतु

45. 
शीतद्रव्य are indicated in …..ऋतु

46. 
"मद्यं न पेयं, पेयं वा स्वल्पं, सुबहुवारि वा|" is a part of …… ऋतुचर्या

47. 
आहारद्रव्य indicated in वसन्तऋतु is ………...

48. 
"ऋत्वोरन्त्यादिसप्ताह" is termed as ……….

49. 
Following is not contraindicated in वसन्तऋतु

50. 
"पादत्राणं च सर्वदा" is a part of …… ऋतुचर्या

51. 
अवरबल is seen in …….ऋतु

52. 
Identify "शरद्ऋतु"

53. 
Identify "वसन्तऋतु"

54. 
मध्यमबल is seen in …….ऋतु

55. 
"तिक्तं स्वादु कषायं च क्षुधितोऽन्नं भजेल्लघु|" is a part of …… ऋतुचर्या

56. 
अवरबल is seen in …….ऋतु

57. 
"तदा हि शीतमधिकं रौक्ष्यं चादानकालजम्|" is told in respect to …..ऋतु

3 thoughts on “MCQ: Self Assessment: Ashtanga Hridayam-Sutrasthana-3: Ritucarya”

Leave a Reply

Your email address will not be published. Required fields are marked *