1.
Identify the ऋतु which is a part of आदानकाल
2.
"ऋत्वोरन्त्यादिसप्ताह" is termed as ……….
3.
Dominant रस seen in हेमन्तऋतु
4.
स्वादुतिक्तकषाय रस are indicated in …..ऋतु
6.
"शृङ्गबेराम्बु साराम्बु मध्वम्बु जलदाम्बु च|" is a part of …… ऋतुचर्या
7.
"वातघ्नतैलैरभ्यङ्गं मूर्ध्नि तैलं विमर्दनम्|" is a part of …… ऋतुचर्या
8.
Identify the ऋतु which is a part of विसर्गकाल
9.
"भूबाष्पेणाम्लपाकेन मलिनेन च वारिणा|वह्निनैव च मन्देन, तेष्वित्यन्योन्यदूषिषु|" is a part of …… ऋतुचर्या
10.
"व्यक्ताम्ललवणस्नेहं संशुष्कं क्षौद्रवल्लघु|" is a part of …… ऋतुचर्या
11.
What is not indicated in वसन्त ऋतु
12.
Identify the ऋतु which is a part of विसर्गकाल
13.
Dominant रस seen in शरद्ऋतु
14.
Dominant रस seen in ग्रीष्मऋतु
15.
What is not indicated in शिशिर ऋतु
16.
हंसोदक is indicated in ……. ऋतु
17.
शीतद्रव्य are indicated in …..ऋतु
19.
"अतो …..ऽस्मिन्सेवेत स्वाद्वम्ललवणात्रसान्|"
20.
Identify "ग्रीष्मऋतु"
21.
"नित्यं …...रसाभ्यासः स्वस्वाधिक्यमृतावृतौ|"
22.
अग्र्यबल is seen in …….ऋतु
23.
"मद्यं न पेयं, पेयं वा स्वल्पं, सुबहुवारि वा|" is a part of …… ऋतुचर्या
24.
Dominant रस seen in शिशिरऋतु
25.
आहारद्रव्य indicated in वसन्तऋतु is ………...
26.
"तज्जयाय घृतं तिक्तं विरेको रक्तमोक्षणम्|" is a part of …… ऋतुचर्या
27.
शीतद्रव्य are indicated in …..ऋतु
28.
Identify the ऋतु which is a part of आदानकाल
29.
"गोष्ठीकथाभिश्चित्राभिर्मध्याह्नं गमयेत्सुखी|" is a part of …… ऋतुचर्या
30.
Dominant रस seen in वर्षाऋतु
31.
अवरबल is seen in …….ऋतु
32.
"प्रत्यहं क्षीयते श्लेष्मा तेन वायुश्च वर्धते|" is a part of …… ऋतुचर्या
33.
आद्यत्रयरस are indicated in …..ऋतु
34.
मध्यमबल is seen in …….ऋतु
35.
"तीक्ष्णैर्वमननस्यादि" are indicated in ……. ऋतु
36.
Following is indicated in ग्रीष्मऋतु
37.
Following is not contraindicated in वर्षाऋतु
38.
Following is not contraindicated in शरद्ऋतु
39.
Following is contraindicated in वर्षाऋतु
40.
Following is not contraindicated in वसन्तऋतु
41.
"तदा हि शीतमधिकं रौक्ष्यं चादानकालजम्|" is told in respect to …..ऋतु
42.
Name of the 3rd अध्याय of अष्टाङ्गहृदयम्-सूत्रस्थान
43.
रूक्षद्रव्य are indicated in …..ऋतु
44.
"पादत्राणं च सर्वदा" is a part of …… ऋतुचर्या
45.
मध्यमबल is seen in …….ऋतु
46.
रूक्षद्रव्य are indicated in …..ऋतु
47.
Dominant रस seen in वसन्तऋतु
48.
स्वादुरस is indicated in …….ॠतु
49.
"तिक्तं स्वादु कषायं च क्षुधितोऽन्नं भजेल्लघु|" is a part of …… ऋतुचर्या
51.
पञ्चसारपानक are indicated in ……. ऋतु
53.
अवरबल is seen in …….ऋतु
55.
आद्यत्रयरस are indicated in …..ऋतु
56.
अग्र्यबल is seen in …….ऋतु
57.
Identify the ऋतु which is a part of आदानकाल
Need more
Yes
Good