MCQ: Self Assessment: Ashtanga Hridayam-Sutrasthana-3: Ritucarya

Welcome & All the best!

1. 
अवरबल is seen in …….ऋतु

2. 
Identify "शिशिरऋतु"

3. 
"अतो …..ऽस्मिन्सेवेत स्वाद्वम्ललवणात्रसान्|"

4. 
"तदा हि शीतमधिकं रौक्ष्यं चादानकालजम्|" is told in respect to …..ऋतु

5. 
"वातघ्नतैलैरभ्यङ्गं मूर्ध्नि तैलं विमर्दनम्|" is a part of …… ऋतुचर्या

6. 
स्वादुतिक्तकषाय रस are indicated in …..ऋतु

7. 
What is not indicated in वसन्त ऋतु

8. 
"नित्यं …...रसाभ्यासः स्वस्वाधिक्यमृतावृतौ|"

9. 
"प्रत्यहं क्षीयते श्लेष्मा तेन वायुश्च वर्धते|" is a part of …… ऋतुचर्या

10. 
Identify "ग्रीष्मऋतु"

11. 
हंसोदक is indicated in ……. ऋतु

12. 
शीतद्रव्य are indicated in …..ऋतु

13. 
Identify "वसन्तऋतु"

14. 
"पादत्राणं च सर्वदा" is a part of …… ऋतुचर्या

15. 
Name of the 3rd अध्याय of अष्टाङ्गहृदयम्-सूत्रस्थान

16. 
Following is not contraindicated in शरद्ऋतु

17. 
Following is contraindicated in वर्षाऋतु

18. 
Identify "शरद्ऋतु"

19. 
पञ्चसारपानक are indicated in ……. ऋतु

20. 
Identify "वर्षाऋतु"

21. 
Identify the ऋतु which is a part of आदानकाल

22. 
Following is not contraindicated in वर्षाऋतु

23. 
Dominant रस seen in शिशिरऋतु

24. 
What is not indicated in शिशिर ऋतु

25. 
Following is indicated in ग्रीष्मऋतु

26. 
"गोष्ठीकथाभिश्चित्राभिर्मध्याह्नं गमयेत्सुखी|" is a part of …… ऋतुचर्या

27. 
रूक्षद्रव्य are indicated in …..ऋतु

28. 
"भूबाष्पेणाम्लपाकेन मलिनेन च वारिणा|वह्निनैव च मन्देन, तेष्वित्यन्योन्यदूषिषु|" is a part of …… ऋतुचर्या

29. 
"मद्यं न पेयं, पेयं वा स्वल्पं, सुबहुवारि वा|" is a part of …… ऋतुचर्या

30. 
Dominant रस seen in वर्षाऋतु

31. 
अग्र्यबल is seen in …….ऋतु

32. 
मध्यमबल is seen in …….ऋतु

33. 
स्वादुरस is indicated in …….ॠतु

34. 
शीतद्रव्य are indicated in …..ऋतु

35. 
Following is not contraindicated in वसन्तऋतु

36. 
अग्र्यबल is seen in …….ऋतु

37. 
Dominant रस seen in शरद्ऋतु

38. 
"तिक्तं स्वादु कषायं च क्षुधितोऽन्नं भजेल्लघु|" is a part of …… ऋतुचर्या

39. 
अवरबल is seen in …….ऋतु

40. 
"तीक्ष्णैर्वमननस्यादि" are indicated in ……. ऋतु

41. 
"ऋत्वोरन्त्यादिसप्ताह" is termed as ……….

42. 
Dominant रस seen in वसन्तऋतु

43. 
आद्यत्रयरस are indicated in …..ऋतु

44. 
Identify the ऋतु which is a part of आदानकाल

45. 
Identify the ऋतु which is a part of विसर्गकाल

46. 
मध्यमबल is seen in …….ऋतु

47. 
आहारद्रव्य indicated in वसन्तऋतु is ………...

48. 
Dominant रस seen in ग्रीष्मऋतु

49. 
रूक्षद्रव्य are indicated in …..ऋतु

50. 
"व्यक्ताम्ललवणस्नेहं संशुष्कं क्षौद्रवल्लघु|" is a part of …… ऋतुचर्या

51. 
Identify the ऋतु which is a part of विसर्गकाल

52. 
आद्यत्रयरस are indicated in …..ऋतु

53. 
Identify "हेमन्तऋतु"

54. 
Identify the ऋतु which is a part of आदानकाल

55. 
"तज्जयाय घृतं तिक्तं विरेको रक्तमोक्षणम्|" is a part of …… ऋतुचर्या

56. 
"शृङ्गबेराम्बु साराम्बु मध्वम्बु जलदाम्बु च|" is a part of …… ऋतुचर्या

57. 
Dominant रस seen in हेमन्तऋतु

2 thoughts on “MCQ: Self Assessment: Ashtanga Hridayam-Sutrasthana-3: Ritucarya”

Leave a Reply

Your email address will not be published. Required fields are marked *