MCQ: Self Assessment: Sanskrit: Sandhi: Part 1 1 Comment / By Dr. Nandeesh J / 10/06/2023 Welcome & All the best! NAME Email BATCH INSTITUTE 1. सत् + चित सच्छित् सछित् सत्चित् सच्चित् None 2. अनु + आगच्छति अन्वागच्छति अनोगच्छति अनागच्छति अनूगच्छति None 3. ने + अनम् नौनम् नेनम् नायनम् नयनम् None 4. परि + ईक्षा परैक्षाः परीक्षाः परेक्षाः परिक्षाः None 5. मधु + अरिः मध्वरिः मध्वारिः मध्यारिः मध्यरिः None 6. तत् + टीका तट्टीका तत्ठीका तठीका तट्ठीका None 7. उप + ओषति उपाषति उपौषति उपोषति उपेषति None 8. अनु + अयः अनूयः अन्वैयः अन्वयः अनुवयः None 9. अन्ते + अपि अन्तेपी अन्तौपि अन्तेऽपि अन्तापि None 10. महा + ओजसः महौजसः महाजसः महोजसः महेजसः None 11. अष्टौ+अंगानि अष्टायंगानि अष्टावंगानि अष्टालंगानि अष्टारंगानि None 12. अं+ कितः अन्कितः अम्कितः अङ्कितः अण्कितः None 13. सद् + कारः सत्कारः सन्करः सन्कारः सण्कारः None 14. अच् + अन्तः अजन्तः अचन्तः अचान्तः अजान्तः None 15. प्रति + एकम् प्रत्याकम् प्रत्यैकम् प्रत्येकम् प्रत्यकम् None 16. एक + ऊन एकैनः एकौनः एकोनः एकेनः None 17. विकल:+ इन्द्रियः विकलोन्द्रियः विकलेन्द्रियः विकलैन्द्रियः विकलान्द्रियः None 18. पद+अर्थः पदार्थः पदर्थः पदेर्थः पदौर्थः None 19. तथा + एव तथाव तथैव तथोव तथेव None 20. हित + उपदेशः हितेपदेशः हितापदेशः हितौपदेशः हितोपदेशः None 21. को + अपि कौऽपि केऽपि कोपि कोऽपि None 22. गै + अकः गायक: गौयक: गयक: गीयक: None 23. गृहम् + गच्छति गृहागच्छति गृहम् गच्छति गृहैर्गच्छति गृहं गच्छति None 24. महा + ऋषिः महौर्षिः महार्षिः महर्षिः महेर्षिः None 25. पितृ + आकृतिः पित्रोकृतिः पित्रेकृतिः पित्रौकृतिः पित्राकृतिः None 26. राग+आदि रागेदि रागौदि रागीदि रागादि None 27. हिम + आलय हिमलय हिमेलय हिमालय हिमौलय None
Nice ????