MCQ: Self Assessment: Sanskrit: Sandhi: Part 1 2 Comments / By Dr. Nandeesh J / 10/06/2023 Welcome & All the best! NAME Email BATCH INSTITUTE 1. हिम + आलय हिमेलय हिमालय हिमलय हिमौलय None 2. सत् + चित सच्चित् सत्चित् सछित् सच्छित् None 3. विकल:+ इन्द्रियः विकलेन्द्रियः विकलोन्द्रियः विकलैन्द्रियः विकलान्द्रियः None 4. अनु + आगच्छति अन्वागच्छति अनागच्छति अनोगच्छति अनूगच्छति None 5. एक + ऊन एकेनः एकौनः एकोनः एकैनः None 6. सद् + कारः सन्कारः सत्कारः सण्कारः सन्करः None 7. अच् + अन्तः अचान्तः अजन्तः अजान्तः अचन्तः None 8. प्रति + एकम् प्रत्याकम् प्रत्यैकम् प्रत्येकम् प्रत्यकम् None 9. तथा + एव तथोव तथैव तथाव तथेव None 10. परि + ईक्षा परेक्षाः परिक्षाः परैक्षाः परीक्षाः None 11. पद+अर्थः पदार्थः पदौर्थः पदर्थः पदेर्थः None 12. राग+आदि रागादि रागौदि रागीदि रागेदि None 13. महा + ओजसः महौजसः महेजसः महाजसः महोजसः None 14. गै + अकः गयक: गीयक: गायक: गौयक: None 15. उप + ओषति उपौषति उपेषति उपाषति उपोषति None 16. महा + ऋषिः महर्षिः महौर्षिः महेर्षिः महार्षिः None 17. गृहम् + गच्छति गृहैर्गच्छति गृहागच्छति गृहम् गच्छति गृहं गच्छति None 18. अं+ कितः अङ्कितः अण्कितः अन्कितः अम्कितः None 19. को + अपि कोऽपि कौऽपि कोपि केऽपि None 20. अनु + अयः अन्वयः अन्वैयः अनुवयः अनूयः None 21. ने + अनम् नेनम् नयनम् नौनम् नायनम् None 22. पितृ + आकृतिः पित्रेकृतिः पित्रोकृतिः पित्रौकृतिः पित्राकृतिः None 23. अन्ते + अपि अन्तौपि अन्तेऽपि अन्तापि अन्तेपी None 24. मधु + अरिः मध्यरिः मध्वरिः मध्यारिः मध्वारिः None 25. तत् + टीका तत्ठीका तट्टीका तठीका तट्ठीका None 26. हित + उपदेशः हितोपदेशः हितापदेशः हितेपदेशः हितौपदेशः None 27. अष्टौ+अंगानि अष्टालंगानि अष्टारंगानि अष्टायंगानि अष्टावंगानि None
Nice ????
Prachi