Pramana-Vijnana: 2nd Set

Welcome to your MCQ-Quiz Section!
It is the time to unleash your ability to solve tricky MCQs based on your study.
Topic: Pramana-Vijnana: 2nd Set
All the best!

"निश्चितसाध्यवान्……………………"

"परामर्शजन्य ज्ञानम्……………………."

"शब्दः गुणः चाक्षुषत्वात्" is an example for …………….. हेत्वाभास

"प्रवृत्तिदोषजनितोऽर्थः…….."

"प्रत्यक्षं हि अल्पम्" reference is found in …………

"वह्नौ साध्ये धूमवत्त्वम्" is an example for ……….व्याप्ति

According to चक्रपाणि, आप्तोपदेशशब्द is of …….. Types

आप्तपुरुष is attributed to have knowledge of ……………..काल

"प्रीतिं ………………………. परीक्षेत"

Types of वाक्य according to तर्कसंग्रह is ……

Following is not considered under वाक्यार्थज्ञानहेतु

Which प्रमाण is accociated with "बहुकारणयोग"

"अनैकान्तिक" is attributed to ………………….हेत्वाभास

"व्याप्ति-विशिष्ट-पक्षधर्मता-ज्ञानम्………………."

According to आचार सुश्रुत, "रोगाणां विज्ञानोपायः" are ………. In number

"संज्ञासंज्ञिसंबन्धज्ञानम् ………………………."

"साहचर्य नियमो ………………"

According to चक्रपाणि, "मुखनयनप्रसादादिः" is

"तल्लिङ्गिलिङ्गपूर्वकम् ……………."

According to चक्रपाणि, "वातादयः" is assessed through……… आप्तोपदेशगम्यभाव

"संदिग्धसाध्यवान्………………."

भासुरदर्शन is an example for……………….of चक्षुरीन्द्रिय.

"कार्येण कारणमनुमीयते" is …………………………..अनुमान

Following is not considered under शब्दार्थबोधकवृत्ति

"कारणेन कार्यमनुमीयते" is …………………………..अनुमान

"घटोऽभिधेयः प्रमेयत्वात्पटवत्" is an example for ……….व्याप्ति

"निश्चितसाध्याऽभावान्………………………."

"मेधां ………………………. परीक्षेत"

According to चक्रपाणि, "स्वभाव" is assessed through……… आप्तोपदेशगम्यभाव

"वह्निः अनुष्णः द्रव्यत्वात् जलवत्" is an example for …………….. हेत्वाभास

"यस्य ज्ञानेन पक्षे साध्यस्य सिद्धिः भवति स …………."

"हर्षं ………………………. परीक्षेत"

Types of अनुमान according to आचार्य चरक is ……

According to चक्रपाणि, "नृत्यगीतवादित्राद्युत्सवकरणम्" is

"व्याप्यस्य पर्वत-आदि-वृत्तित्वं …………………"

One of the following is not a सद्-हेतु लक्षण

According to चक्रपाणि, "क्वचिदपि विषयेऽकुण्ठितशक्तित्वेन" is the cause for ……… आप्तज्ञान

According to चक्रपाणि, "मन्थनकाष्ठयन्त्रकं" is told for

Types of शब्द according to आचार्य चरक is ……

Following is not considered under शक्तिग्रह

"……….नाम उपलब्धिकारणं"

According to चक्रपाणि, "आरब्धदुष्करकार्येष्वव्यावृत्तिर्मनसः" is

"अर्थाबाधो ……….."

"पृथिवीतरेभ्यो भिद्यते गन्धवत्त्वात्" is an example for ……….व्याप्ति

"शरीरोपचयापचय" are assessed through ……………….. इन्द्रिय

"………………. नाम साध्यवचनं"

Types of अहेतु according to आचार्य चरक is ……

According to चक्रपाणि, "यथार्थग्राहित्वेन" is the cause for ……… आप्तज्ञान

According to चक्रपाणि, "अविनाभावजं परोक्षज्ञान" is attributed to …………………...

"पक्षेसाधयितव्यः विषयः …………"

Leave a Reply

Your email address will not be published. Required fields are marked *