Pramana-Vijnana: 2nd Set

Welcome to your MCQ-Quiz Section!
It is the time to unleash your ability to solve tricky MCQs based on your study.
Topic: Pramana-Vijnana: 2nd Set
All the best!

"वह्नौ साध्ये धूमवत्त्वम्" is an example for ……….व्याप्ति

According to चक्रपाणि, "मन्थनकाष्ठयन्त्रकं" is told for

Types of वाक्य according to तर्कसंग्रह is ……

According to चक्रपाणि, "मुखनयनप्रसादादिः" is

"संज्ञासंज्ञिसंबन्धज्ञानम् ………………………."

"साहचर्य नियमो ………………"

According to चक्रपाणि, "आरब्धदुष्करकार्येष्वव्यावृत्तिर्मनसः" is

"कारणेन कार्यमनुमीयते" is …………………………..अनुमान

According to चक्रपाणि, "स्वभाव" is assessed through……… आप्तोपदेशगम्यभाव

भासुरदर्शन is an example for……………….of चक्षुरीन्द्रिय.

आप्तपुरुष is attributed to have knowledge of ……………..काल

"यस्य ज्ञानेन पक्षे साध्यस्य सिद्धिः भवति स …………."

"तल्लिङ्गिलिङ्गपूर्वकम् ……………."

"कार्येण कारणमनुमीयते" is …………………………..अनुमान

"पृथिवीतरेभ्यो भिद्यते गन्धवत्त्वात्" is an example for ……….व्याप्ति

"अर्थाबाधो ……….."

"………………. नाम साध्यवचनं"

Following is not considered under वाक्यार्थज्ञानहेतु

Types of शब्द according to आचार्य चरक is ……

According to चक्रपाणि, "यथार्थग्राहित्वेन" is the cause for ……… आप्तज्ञान

"व्याप्यस्य पर्वत-आदि-वृत्तित्वं …………………"

"शरीरोपचयापचय" are assessed through ……………….. इन्द्रिय

Following is not considered under शब्दार्थबोधकवृत्ति

"वह्निः अनुष्णः द्रव्यत्वात् जलवत्" is an example for …………….. हेत्वाभास

"शब्दः गुणः चाक्षुषत्वात्" is an example for …………….. हेत्वाभास

According to चक्रपाणि, "नृत्यगीतवादित्राद्युत्सवकरणम्" is

"संदिग्धसाध्यवान्………………."

"घटोऽभिधेयः प्रमेयत्वात्पटवत्" is an example for ……….व्याप्ति

"निश्चितसाध्याऽभावान्………………………."

"……….नाम उपलब्धिकारणं"

Types of अनुमान according to आचार्य चरक is ……

According to चक्रपाणि, आप्तोपदेशशब्द is of …….. Types

Following is not considered under शक्तिग्रह

"पक्षेसाधयितव्यः विषयः …………"

According to चक्रपाणि, "क्वचिदपि विषयेऽकुण्ठितशक्तित्वेन" is the cause for ……… आप्तज्ञान

Types of अहेतु according to आचार्य चरक is ……

"प्रवृत्तिदोषजनितोऽर्थः…….."

"मेधां ………………………. परीक्षेत"

"प्रीतिं ………………………. परीक्षेत"

"परामर्शजन्य ज्ञानम्……………………."

According to चक्रपाणि, "अविनाभावजं परोक्षज्ञान" is attributed to …………………...

"हर्षं ………………………. परीक्षेत"

"निश्चितसाध्यवान्……………………"

Which प्रमाण is accociated with "बहुकारणयोग"

"प्रत्यक्षं हि अल्पम्" reference is found in …………

"व्याप्ति-विशिष्ट-पक्षधर्मता-ज्ञानम्………………."

According to आचार सुश्रुत, "रोगाणां विज्ञानोपायः" are ………. In number

According to चक्रपाणि, "वातादयः" is assessed through……… आप्तोपदेशगम्यभाव

"अनैकान्तिक" is attributed to ………………….हेत्वाभास

One of the following is not a सद्-हेतु लक्षण

Leave a Reply

Your email address will not be published. Required fields are marked *