Pramana-Vijnana: 2nd Set

Welcome to your MCQ-Quiz Section!
It is the time to unleash your ability to solve tricky MCQs based on your study.
Topic: Pramana-Vijnana: 2nd Set
All the best!

"……….नाम उपलब्धिकारणं"

Following is not considered under शब्दार्थबोधकवृत्ति

According to चक्रपाणि, "स्वभाव" is assessed through……… आप्तोपदेशगम्यभाव

"वह्नौ साध्ये धूमवत्त्वम्" is an example for ……….व्याप्ति

Following is not considered under शक्तिग्रह

भासुरदर्शन is an example for……………….of चक्षुरीन्द्रिय.

"शरीरोपचयापचय" are assessed through ……………….. इन्द्रिय

According to चक्रपाणि, "यथार्थग्राहित्वेन" is the cause for ……… आप्तज्ञान

"साहचर्य नियमो ………………"

According to आचार सुश्रुत, "रोगाणां विज्ञानोपायः" are ………. In number

"व्याप्ति-विशिष्ट-पक्षधर्मता-ज्ञानम्………………."

"पृथिवीतरेभ्यो भिद्यते गन्धवत्त्वात्" is an example for ……….व्याप्ति

According to चक्रपाणि, "आरब्धदुष्करकार्येष्वव्यावृत्तिर्मनसः" is

"परामर्शजन्य ज्ञानम्……………………."

"कारणेन कार्यमनुमीयते" is …………………………..अनुमान

"प्रीतिं ………………………. परीक्षेत"

"यस्य ज्ञानेन पक्षे साध्यस्य सिद्धिः भवति स …………."

According to चक्रपाणि, "नृत्यगीतवादित्राद्युत्सवकरणम्" is

"घटोऽभिधेयः प्रमेयत्वात्पटवत्" is an example for ……….व्याप्ति

"मेधां ………………………. परीक्षेत"

"निश्चितसाध्याऽभावान्………………………."

"………………. नाम साध्यवचनं"

"कार्येण कारणमनुमीयते" is …………………………..अनुमान

According to चक्रपाणि, "मन्थनकाष्ठयन्त्रकं" is told for

According to चक्रपाणि, "वातादयः" is assessed through……… आप्तोपदेशगम्यभाव

"संदिग्धसाध्यवान्………………."

"व्याप्यस्य पर्वत-आदि-वृत्तित्वं …………………"

"पक्षेसाधयितव्यः विषयः …………"

आप्तपुरुष is attributed to have knowledge of ……………..काल

"अनैकान्तिक" is attributed to ………………….हेत्वाभास

"हर्षं ………………………. परीक्षेत"

Types of अनुमान according to आचार्य चरक is ……

Types of वाक्य according to तर्कसंग्रह is ……

"प्रवृत्तिदोषजनितोऽर्थः…….."

Types of अहेतु according to आचार्य चरक is ……

Following is not considered under वाक्यार्थज्ञानहेतु

"शब्दः गुणः चाक्षुषत्वात्" is an example for …………….. हेत्वाभास

Which प्रमाण is accociated with "बहुकारणयोग"

"वह्निः अनुष्णः द्रव्यत्वात् जलवत्" is an example for …………….. हेत्वाभास

Types of शब्द according to आचार्य चरक is ……

According to चक्रपाणि, "क्वचिदपि विषयेऽकुण्ठितशक्तित्वेन" is the cause for ……… आप्तज्ञान

"प्रत्यक्षं हि अल्पम्" reference is found in …………

One of the following is not a सद्-हेतु लक्षण

According to चक्रपाणि, "अविनाभावजं परोक्षज्ञान" is attributed to …………………...

According to चक्रपाणि, आप्तोपदेशशब्द is of …….. Types

"अर्थाबाधो ……….."

According to चक्रपाणि, "मुखनयनप्रसादादिः" is

"संज्ञासंज्ञिसंबन्धज्ञानम् ………………………."

"निश्चितसाध्यवान्……………………"

"तल्लिङ्गिलिङ्गपूर्वकम् ……………."

Leave a Reply

Your email address will not be published. Required fields are marked *