Pramana-Vijnana: 2nd Set

Welcome to your MCQ-Quiz Section!
It is the time to unleash your ability to solve tricky MCQs based on your study.
Topic: Pramana-Vijnana: 2nd Set
All the best!

"संज्ञासंज्ञिसंबन्धज्ञानम् ………………………."

Types of वाक्य according to तर्कसंग्रह is ……

Types of अहेतु according to आचार्य चरक is ……

"प्रीतिं ………………………. परीक्षेत"

According to चक्रपाणि, "अविनाभावजं परोक्षज्ञान" is attributed to …………………...

According to चक्रपाणि, "आरब्धदुष्करकार्येष्वव्यावृत्तिर्मनसः" is

"अनैकान्तिक" is attributed to ………………….हेत्वाभास

"शरीरोपचयापचय" are assessed through ……………….. इन्द्रिय

भासुरदर्शन is an example for……………….of चक्षुरीन्द्रिय.

"अर्थाबाधो ……….."

According to चक्रपाणि, "मुखनयनप्रसादादिः" is

One of the following is not a सद्-हेतु लक्षण

Following is not considered under शब्दार्थबोधकवृत्ति

"मेधां ………………………. परीक्षेत"

According to चक्रपाणि, "वातादयः" is assessed through……… आप्तोपदेशगम्यभाव

Following is not considered under शक्तिग्रह

According to चक्रपाणि, आप्तोपदेशशब्द is of …….. Types

"………………. नाम साध्यवचनं"

"कारणेन कार्यमनुमीयते" is …………………………..अनुमान

"प्रवृत्तिदोषजनितोऽर्थः…….."

Types of अनुमान according to आचार्य चरक is ……

According to चक्रपाणि, "क्वचिदपि विषयेऽकुण्ठितशक्तित्वेन" is the cause for ……… आप्तज्ञान

"यस्य ज्ञानेन पक्षे साध्यस्य सिद्धिः भवति स …………."

"पृथिवीतरेभ्यो भिद्यते गन्धवत्त्वात्" is an example for ……….व्याप्ति

आप्तपुरुष is attributed to have knowledge of ……………..काल

"वह्नौ साध्ये धूमवत्त्वम्" is an example for ……….व्याप्ति

"पक्षेसाधयितव्यः विषयः …………"

According to चक्रपाणि, "यथार्थग्राहित्वेन" is the cause for ……… आप्तज्ञान

"तल्लिङ्गिलिङ्गपूर्वकम् ……………."

Types of शब्द according to आचार्य चरक is ……

"साहचर्य नियमो ………………"

"वह्निः अनुष्णः द्रव्यत्वात् जलवत्" is an example for …………….. हेत्वाभास

"कार्येण कारणमनुमीयते" is …………………………..अनुमान

"प्रत्यक्षं हि अल्पम्" reference is found in …………

"शब्दः गुणः चाक्षुषत्वात्" is an example for …………….. हेत्वाभास

"घटोऽभिधेयः प्रमेयत्वात्पटवत्" is an example for ……….व्याप्ति

Which प्रमाण is accociated with "बहुकारणयोग"

"व्याप्ति-विशिष्ट-पक्षधर्मता-ज्ञानम्………………."

Following is not considered under वाक्यार्थज्ञानहेतु

"व्याप्यस्य पर्वत-आदि-वृत्तित्वं …………………"

"परामर्शजन्य ज्ञानम्……………………."

According to चक्रपाणि, "नृत्यगीतवादित्राद्युत्सवकरणम्" is

"निश्चितसाध्यवान्……………………"

"……….नाम उपलब्धिकारणं"

According to चक्रपाणि, "स्वभाव" is assessed through……… आप्तोपदेशगम्यभाव

According to आचार सुश्रुत, "रोगाणां विज्ञानोपायः" are ………. In number

"संदिग्धसाध्यवान्………………."

"हर्षं ………………………. परीक्षेत"

According to चक्रपाणि, "मन्थनकाष्ठयन्त्रकं" is told for

"निश्चितसाध्याऽभावान्………………………."

Leave a Reply

Your email address will not be published. Required fields are marked *